________________
208
काव्यम्
श्रीपालमयणामृत
तदुल्लेखोपि न विद्यते ठाणा नगरे द्वितीयवारमाराधनं कृतमिति गूर्जरभाषानिबद्धे श्रीपालरासे प्रोल्लिखितं वाचकवर्ययशोविजयेन ।
३. नवपदाराधनायां या नवपदानाम् मण्डलाकृतिश्चतुष्कोणत्रिपादिकायां वेद्यां धान्यैरालिख्यते इति सिरिवालकहा-प्रोक्ता-सिद्धचक्राराधना विधिः श्रीपालकथासु समग्रासु तूच्छिना सांप्रतमाराधना व्यवहारोति ताहग न दृश्यते ।
एतद्विधाः विविधाः कथाप्रसंगाः नूतनेत्र श्रीपालकथाकाव्ये ग्रंथकृता मुनिवरेण सिरिवालकहाग्रंथस्य कथा संस्कृतभाषायां सामस्त्येनावतारिता कृता पुनरपि च कथाग्रंथेऽस्मिन् प्रकाशमासादिता ।
काव्यग्रंथे चैतस्मिन् नूतने नूतन संस्कृतभाषा ज्ञानमाष्य संस्कृतभाषायां केचनग्रंथपठनेच्छूनां सर्वेषां उपयोगार्थमेव मुनिना ग्रंथरचनायां शैली सरला कृता, भाषाऽपि नाऽति प्रौढा किंतु सद्य-आस्वाद्या ग्रथिता पद्येषु केधुचित् भावरम्यता ध्वनि-साम्येनाऽऽविष्कृता यथा
धेहि धर्मे धियं धीर ! धौरेय ! धर्मधारिणाम् ॥२१॥ ___ भवे भवे सदा भूयात्त्वमेव शरणं मम ॥१५१॥
बालोऽसि सरलोऽसि त्वं सकुमारोऽसि रे ! सुत ! । विदेशभ्रमणं नूनं विषमं दुःखदायकम् ॥३०९॥ चल रे चल शीघ्रं त्वं संतुष्टोऽस्ति तवोपरि । बलिं दास्यति देवस्य धवलस्तव सार्थवः ॥३५०॥ क्वचित् शब्दालंकरणमपि प्रकटीकृतं कूटश्लोकरचनया मरणशब्दो समस्यया व्याख्यातः यथा पुत्रीमुखात्कुमारोऽपि स्माह चित्रोत्तरं श्रुणु । आसादयति यदूपं मरेणुः मरणैः विना ७८१॥
भाषायाम् रचनायाम् सरलता तस्लीकारिष्यन्ति नूतनान् भाषाऽभ्यासचिकीर्छन्, प्रेरयिष्यन्ति चैताउँशि अनुप्रासादमण्डितानि प्रास्वाद्यानि पद्यानि, उत्सुकयिष्यन्ति च कूटानि पद्यानि चानवद्यानि इत्यन्ते प्रार्थ्यन्ते प्रौढभाषाविद्वद्भ्यः प्रस्तास्यन्तु कथामेतामात्मीय-छात्रेषु छात्रालयेषु चापि यथाऽन्येऽपि मुनयो विद्वांसच्चैतमनुकृत्य कृतकृत्या भवितुमर्हति नवीनग्रंथ निर्माणे । किंचिदज्ञतया मिथ्यालिखितं तत्क्षमार्तं भवतु इति ।
अमृत पटेल
盟飄飄飄飄飄强强强强强强礙發飄飄飄飄飄
__JainEducationM
vww.sainelibrary.org
A
For Private & Personal Use Only
nal2010-05