________________
श्रीपाल - मयणामृत
प्रास्ताविकम्
श्रीमति जिनदर्शने नवपदानि तत्त्वरूपाणि मूलभूतानि सन्ति तेषु चार्हन्तः सिद्धाः आचार्याः उपाध्यायाः साधवः सम्यग् ज्ञानं दर्शनं चारित्रं तपश्च । एतेषु अर्हत्-सिद्धाः देवतास्थानीयौ आराध्यौ आचार्योपाध्यायसाधवः समाराधकाः बोधकाः गुरुस्थानीयाः । सम्यग् रूपाणि ज्ञान-दर्शन- चारित्र तपांसि धर्मभूतानि आचाररूपाणि तत्त्वानि सन्ति ।
एतेषां नवपदानां जिनशासनेऽपूर्वाद्भुताभक्तिर्दरीदृश्यते अतएव तेषां आराधना, तस्याश्च स्वरूपं फलं प्रभावं च व्यावर्णयितुं संस्कृतप्राकृतादिप्राच्यभाषायां प्राचीनाचार्यवर्यैरर्वाचीनैश्च विद्वद्धि गूंजरहिंदीप्रमुखप्रादेशिक भाषायां नैके ग्रंथा: ग्रथितास्सन्ति तेषु 'सिरिसिरिखलकहा ' नाम्नी प्राकृतभाषानिबद्धा श्रीमदनशेखरसूरिवराणां कृतिः नवपदाराधकस्य श्रीपाल भूपालस्य चरित्रग्रंथेषु मूर्धन्याऽग्रिमा च वर्तते, प्राकृत भाषाऽभ्यासिवर्गेषु संप्रति महदादरमापद्यते च तामनुकृत्याऽनेकैः सूरिवरैर्येग्रंथाः श्रीपालकथावर्णनाप्रधानाः प्रणीतास्तेषां केषांचित् नामादि परिशिष्टे विवृतमस्ति । एतेषु ग्रंथरत्त्रेषु 'सिरिवालकहा' एवोपजीयत्वमलंकरोति ।
सत्सु चैतेषु प्राचीनप्रबंधेषु नवीन श्रीपालकथाकाव्यकरणेण कोऽद्य हेतुरालम्ब्यत ग्रंथकारेण मुनिश्रीनयचंद्रसागरेण १. प्रथमं तु श्रीपालकां आत्मनो भावभृता भक्तिरेव प्राधान्यमर्हति यया गीर्वाणगिराया अनतिबोधेऽपि मुनिनाऽनेन श्रीपालकथा वैक्रमीये सप्तचत्वारिंशदुत्तरे द्विसहस्रतमे वत्सरे (२०४७) वीरे च सप्तदशाधिके सार्धंद्विसहस्त्रतमे (२५१७) संवत्सरे श्री समेतशिखरमहातीर्थयात्रायां प्रवर्त्तमानायां सत्यां प्रारभ्य संघमालारोपणदिनैव संपूर्णतामापादिता इति प्रस्तुत ग्रंथ प्रशस्तितोऽवगम्यते ।
अन्यच्चैतत्ग्रंथग्रथनं सिरिवालकहामाश्रित्यैव रचितेष्वपि प्राक्तनेषु विविधप्रबंधेषु केचित् श्रीपालकथाप्रसंगाः तैस्तै प्रबंधनिबद्धृभिरुज्झिताः सन्ति यथा-श्रीपालस्य माता कमलप्रभा उम्बररोगाकीर्ण जनपेटकान् मुक्त्वोज्जयिन्यां स्थिरीभूता कौशाम्ब्यां च कुमार श्रीपालस्य रोगापनोदार्थमौषधी - गवेषणार्थं गता तत्पश्चात् रुग्ण-गणे श्रीपालस्तस्मिन्समये व कथंकारेण वा न्यवसदिति कथाघटकः संस्कृत भाषाबद्धेषु श्रीपाल प्रबंधेषु नैव दृश्यते २. मदनया सार्धं विवाहादूर्ध्वं श्रीपालेण प्रथमं तु नवपदाराधनं कृतमुज्जयिन्याम् किंतु तदनन्तरं विदेशभ्रमणावसरे द्वितीयवारं चैत्रमासे सिद्धचक्रस्याराधना कुत्र कृता
Jain Education Intal 2010 05
For Private & Personal Use Only
***********
| काव्यम्
९
www.jainelibrary.org