SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीपालमयणामृत काव्यम आशनादिना कृता साहित्यं वक्ष्यामा दात्री कान्त 毁張靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈張靈 संयमशताब्दीप्रसंगे सूर्यपुरनगरे आगमोद्धारक श्रीवनदर्शिका प्रदर्शनी संघटिता, तस्यागमोद्धारकै ग्रंथितानां ग्रंथानां, प्राचीनानाञ्च पुस्तकानां संशोधन-संपादन प्रकाशनादिना कृतां विस्तृतामतिगहनां साहित्यसेवां समालोक्य मम मनसि साहित्याऽऽदरः समुद्भूतो यज्जिनशासनस्य किञ्चित् प्रत्युपकर्तुमहमपि किमपि साहित्यं स्रक्ष्यामीत्युल्लासोऽपि समवर्धत अन्यच्च तस्मिन्नेव वासरे सूर्य पूरात् सम्मेत शिखर महातीर्थ यात्रासंघे सम्प्रवृत्ते मम देहजन्मदात्री सद् संस्कार दात्री कान्ताबेन मातुः प्रबलव्याधिग्रसन-व्यतिकर-श्रवणेन मम मनोऽवनौ विचाराङ्करः समुत्पन्नो यद् मातुरायुर्दिन संख्या प्रमाणेन संस्कृत-प्राकृतभाषायां नवीनतम ग्रन्थाङ्कानाम् रचना भवेत्तर्हि कथंचिद् मातृणं पूर्णतां प्राप्स्यति इति चित्तगतः सङ्कल्पाङ्करोऽपि सिद्धचक्रं प्रति भक्तिप्रद्योतकेऽस्मिन् कथाग्रन्थनिर्माणे निमित्तोऽभूत्, एतैर्निमित्तैः प्रेर्यमाणोऽहं संघप्रयाणस्य प्रथम दिवसादारभ्य संघमालारोपणदिनं आचाम्लतपसा सह श्रीपालकथेयं संदृब्धुमारब्धा, संघमालारोपणदिने च पूर्णतामाप्ता देव-गुरु भारती कृपाऽनुग्रहात् ग्रन्थोऽयं पण्डिताभ्यां पं अमृतलाल पटेल-पं. रुदेद्रव त्रिपाठीभ्यां संशोधितः । एनञ्च ग्रन्थं हस्तलिखितस्वरूपेण रक्षितुमैच्छतमहं, किन्तु गुरुवर्याणामाज्ञयाऽनेकेषां च श्रमण-श्रमणी-श्राद्धानां विज्ञप्त्या मुद्रितो भवति । रचनाऽस्य ग्रन्थस्य सिद्धचक्रं प्रति मम श्रद्धासंकल्पौ तु सफलौ भूतौ ग्रन्थस्याऽस्याऽभ्यासेन यस्य कश्चित् सिद्धचक्र प्रति समाराधको भाव: संपत्स्यते श्रद्धा च वय॑ते आराधनाऽपि च समीचीना संभविष्यति तदा प्रकाशनप्रयासः सफलो भवितेति मे मतिः । आ० हेमचन्द्रसागरसूरि शिष्याणुर्मुनिर्नयचन्द्रसागरः । 强靈激激發靈靈靈靈蒙蒙蒙蒙蒙蒙蒙眾飄飄飄飄飄歌蒙蒙蒙獵 _JainEducation Inm a l 2010_05 For Private & Personal use only ww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy