Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 11
________________ है। ष्य तुष्णिकं स्थिता ॥४१॥ तदा कृतस्तयो राज्ञा, सम्बन्धो रुचितः पुनः। चित्ते सौभाग्यसुन्दर्याः, सर्वनग-14 भोपाल * रवासिनाम् ॥४२॥ द्वितीयदिवसे राज--पर्षदि मदनसुन्दरी। राज्ञाऽऽहूता समागत्य, साऽपि नत्वा नृपं स्थिता है चरित्रम् | ॥४३॥ राज्ञा पृष्टा तदा साऽपि, हे कन्ये! तव कं वरं। करोमि ? मेऽत्र सेवार्थ, कुमाराः सन्ति चागताः॥४४॥ यथारुचिवरस्तेषां, मध्यात् कार्यस्त्वयाऽथ सा। किमपि लज्जया नावग्, राज्ञा पृष्टा पुनश्च सा॥४५॥ तथाऽपि नैव सा ब्रूते, पृच्छमाना पुनः पुनः। सा प्राह भवतामग्रे, कुलकन्या कथं वदेत् ? ॥४६॥ यन्मेऽमुको वरः कार्यो-ऽमुको नेति न भाति मे । इयं रीतिः समीचीना-ऽन्यस्तु निमित्तमात्रकः ॥ ४७ ॥ युग्मम् ॥ ततः कर्मस्थितं यत्तत्, सर्व भवति नापरैः । कृतं किमपि यद्भाव्यं, तद्भवत्येव देहिनाम् ॥ १८ ॥ ततश्च | मम सम्बन्धो, येनास्ति जन्तुना समं । वरः कुतोऽपि चागत्य, स एव मे मिलिष्यति ॥ १९ ॥ कोऽपि | कर्म विना नान्यः, दाताऽस्ति सुखदुःखयोः। इष्टानिष्टादिवस्तूनां, संयोगकारकः पुनः॥५०॥ तदा राजा वच- | स्तस्याः, श्रुत्वा कोपं समागतः । दुष्टेयं कन्यका दुःखे, पातनीया मया ध्रुवम् ॥५१॥ विचार्येति पुनः प्राह, हे सुते ! ब्रूहि कस्य च ।प्रसादेन सुखं भुंक्ते?,भोजनाभरणादिकम् ॥५२॥ ते सर्व सुखकृत्सम्यग्, वस्त्वाधीनं | ACCORRECT-959 Jain Educat onal For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100