Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
है| स्त्रियो वेषं, कृत्वा पोतेऽगमत्तयोः । यावत्पाबें तयोः सोऽगात्, कामग्रहेण पीडितः ॥८८॥ तावत्सोऽन्धोऽश्रीपाल है| भवदेव-मालाप्रभावतस्ततः । इतस्ततः पतन् ज्ञातः, श्रेष्ठी तत्किङ्करीजनैः ॥८९॥ तैश्च स कुहितो नंष्टवा, लोकबद्ध
६सो चरित्रम्
महाकष्टेन संययो। स्वपोतेऽथागमन् पोता-स्ते कुङ्कणतटे क्रमात् ॥९०॥ धवलोऽथ समुत्तीर्य, पोताल्लात्वा च | प्राभृतं । राज्ञः पार्श्वेऽगमत्तत्र, श्रीपालं दृष्टवान् स्थितम् ॥९१॥ सोऽथ श्याममुखो जातः, चिन्तयामास मानसे। किमेष एव श्रीपालो?, वाऽन्यः कोऽप्यस्ति तत्समः? ॥९२॥ श्रीपालेनापि स श्रेष्ठी, समुपलक्षितस्ततः। 8 श्रीपालार्पितताम्बूलं, लात्वा सोऽगमबहिः॥९३॥वहिःस्थं प्रतिहारं स.प्राहभोः प्रतिहारक!। राज्ञः पार्श्वस्थता-1 बम्ल-दायको यश्च कोऽस्ति?सः॥९४॥कुमारस्य च तेनापि,वृत्तान्तः कथितोऽखिलः। तच्छुत्वा धवलो दूनः, चिन्त| यामास चेतसि॥९५॥अहं करोमि यत्किश्चित्. कार्यं भवति निष्फलं। तत्तथाऽप्यस्य कर्त्तव्यो, मृत्यूपायो मयाsधना॥२६॥अत्रापि नृपजामाता,जातोऽयं हन्यते कथं? । कि करोमि? क्व यामीति?, चिन्तयन् धवलोऽगमत॥१७॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्यशिक्षक श्रीमद्राजमुनिवरविनेय-श्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीपालसागरपतन
कुङ्कणतटागमन-मातुलनृपपुत्रीमदनमञ्जरीपाणिग्रहण-धवलमिलनादि व्यावर्णनो नाम पष्ठस्सर्गः।
44+NARRORENA
HARANAGANAGAR
Jain Educati
o
nal
For Personal & Private Use Only
library.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100