Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम्
॥६९॥
विलोक्य तं । मृतं तन्मृतकार्यं च कारयामास शोकयुक् ॥ ५९ ॥ कुमारोऽस्य समाहूय, तांस्त्रीन्सुमति दायकान् । पोतस्थान् वणिजः स्थाने -ऽस्थापयद्धवलस्य च ॥ ६० ॥ पुनः स प्राह युष्मामि - धवलस्य धनादिकं । रक्षितव्यं निशम्येति, तैरपि च तथा कृतम् ॥ ६१॥|| श्रीपालोऽथैकदोद्याने, जगाम परिवारयुक् । तत्र च सार्थमद्राक्षी - देकमुत्तरितं महत् ॥ ६२ ॥ सार्थपतिः स्थितस्तत्रा-श्वारूढं च कुमारकं । विलोक्य प्राभृतं लावा, तस्य पार्श्वे समागतः ॥ ६३ ॥ कुमारः प्राह भोः सार्थ-पते ! त्वमागतः कुतः ? । कुत्र गन्ताऽसि दृष्टं कि - माश्चर्यं तच्च कथ्यताम् ॥ ६४ ॥ सोऽथाह हे ! कुमारेन्द्रा -ऽऽगतः कान्तिपुरादहं । कम्बूद्वीपं च यास्याम्य-दइयैकं कौतुकं मया ॥ ६५ ॥ शृणु च त्वमितस्स्थाना-च्छतयोजनदूरकं । कुण्डलपुरमस्त्य - चैत्यश्राद्धजनाकुलम् ॥ ६६ ॥ मकरकेतुराट् तत्र, कर्पूरतिलका प्रिया । तस्यास्ति च तयोः पुत्रौ, स्तः सुन्दर-- पुरन्दरौ ॥ ६७ ॥ तयोरुपरि कन्यैका - ऽस्ति गुणसुन्दरी तथा । प्रतिज्ञेवं कृता यो मां, वीणावादेन जेष्यति ॥ ६८ ॥ स मे भर्ता परः कोऽपि नेति श्रुत्वा निरन्तरं । वीणाऽभ्यासं प्रकुर्वन्त्य-नेके च नृपनन्दनाः ॥ ६९ ॥ मासे मासे परीक्षा च तेषां प्रजायते परं । अद्यापि सा जिता नास्ति, केनापि
For Personal & Private Use Only
Jain Educationational
लोकबुद्धं ७ सर्गः
॥६१ ॥
helibrary.org

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100