Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 98
________________ भोपाल चरित्रम् RECAA+% ॥१२॥ SHEKHABAR |पाध्याया-न्नमामि मुनिपाठकान् ॥ ८१ ॥ ये सम्यग्दर्शन-ज्ञान-चारित्रेमोक्षमार्गकं । प्रसाधयन्ति साधू श्लोकप स्तान् , जितमोहान्नमाम्यहम् ॥ ८२ ॥ मोहक्षयादिसम्भूतं, क्षायिकोपशमादिकं । सुदेवगुरुधर्मेषु, श्रद्धानं || *१०सगो दर्शनं स्तुवे ॥ ८३ ॥ समस्त ज्ञेय-हेयोपा-देयवस्तुप्रकाशकं । वन्दे मत्यादिसज्ज्ञानं, मोहकुबोधनाशकम् ॥ ८४ ॥ दर्शन-ज्ञान-संयुक्तं, यन्निर्वाणसुखप्रदं । भवाब्धितारकं चास्ति, तच्चारित्रगुणं स्तुवे ॥८५॥ दुष्कर्मेन्धनसप्तार्चि-दुःसाध्यसाध्यसाधकं । सर्वलब्धिनिधानं च, तपोगुणं नमाम्यहम् ॥ ८६ ॥ अहंदादि-1₹ गुणग्राम, ध्यायन् श्रीपालभूपतिः । मृत्वा समाधिना स्वर्गे, नवमे स सुरोऽभवत् ॥८७॥ समाधिना प्रसू. स्तस्य, पुनर्मदनसुन्दरी । अन्याः सर्वाः प्रिया मृत्वा, समाजग्मुश्च तत्र हि ॥ ८८ ॥ सिद्धचक्रप्रभावेण, ते श्रीपालादयोऽखिलाः । श्रीपालभवतो मोक्षं, यास्यन्ति नवमे भवे ॥ ८९॥ श्रीसिद्धचक्रमाहात्म्य, श्रीपालकथया मया । कथितं भवदग्रे हि, हे श्रेणिक ! नरेश्वर ! ।। ९० ॥ तन्माहात्म्यं निशम्याथ, नृपो नवपदेषु च। उल्लसितमना एवं, प्रोवाच गौतमप्रभुम् ॥ ९१ ॥ अहो नवपदानां हि, माहात्म्यमस्ति 81 ॥९ ॥ कीदृशं !! । तदा श्रीगौतमखामी, प्रोवाच श्रेणिकं प्रति ॥९२॥ एकैकपदमाहात्म्य-मनन्तमस्ति भोः! तदा। Jain Educ a tional For Persons & Private Use Only ER

Loading...

Page Navigation
1 ... 96 97 98 99 100