Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 96
________________ १०सर्गः Re भोपाल M॥ ५७ ॥ अथान्येद्युपं प्राह, मदनसुन्दरो प्रिय ! । पूर्व संक्षेपतः सिद्ध-चक्रस्योद्यापनं कृतम् ॥ ५८ ॥ लोकबद्ध परित्रम् ततोऽधुना पुनः कृत्वा, तत्तपश्च पृथक् पृथक् । श्रीनवपदसद्भक्तिः, कर्त्तव्या च सुविस्तरात् ॥५९॥ तन्नि-18 ॥९॥ शम्य नृपो यावत् , षट्षण्मासं पृथक् पृथक् । एकैकं पदमाराध-यामास ध्यानभक्तितः ॥ ६० ॥ जीर्णजिनालयोद्धार-विधापनाद्विधापनात् । नवनूतनचैत्यानां, श्रीपालः प्रथमं पदम् ॥ ६१ ॥ हेम-रूप्यादिसम्बन्धि-सिद्धमूर्तिविधापनात् । तासां पूजादिसामग्री, करणात्सैद्धिकं पदम् ॥ ६२ ॥ पात्र-वस्त्रा-न-पानी-|| यौ-बधि-स्थानादिदानतः । वैयावृत्त्यविधानेना-भियानवन्दनादिना ॥ ६३ ॥ पठनपाठनादौ च, साहाय्य-12 करणादिना। सुदेशकगणीन्द्रोपा-ध्याय-साधु-पदत्रयम् ॥ ६४ ॥ संघार्चा-रथयात्राश्री-तीर्थयात्राविधा- 10 नतः । श्रीशासनप्रभावादि-करणात्षष्ठकं पदम् ॥ ६५ ॥ शास्त्र-पठन-पाठन-लेखन-रक्षणादिना । शास्त्रानाशातनापूजा-करणात्सप्तमं पदम् ॥ ६६ ॥ यतिधर्मानुरागित्वं, व्रत-नियम-पालनात् । व्रतोपकरणादीनां, 16 दानेन चाष्टमं पदम् ॥ ६७ ॥ बाह्याभ्यन्तरभेदाभ्यां, तपोभ्यां नवमं पदं । स्वसर्वपरिवारेणा-राधयामास ॥९ ॥ विस्तरात् ॥ ६८ ॥ अष्टभिः कुलकम् ॥सिद्धचक्रतपः कुर्वन् , पुनः श्रीपालभूपतिः। त्रयोदशसहस्राणि,तस्य - I164 Jain Educ a tional For Persona & Private Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100