Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
प्रोपाल
हाकबद्ध
चरित्रम्
I૮૮
नाSASAD
मत् ॥३४॥ ततस्तेषां च संग्रामो-ऽभवत्सिहेन ते हताः । सप्तशतनरा मृत्वा, ते क्षत्रियकुलेऽभवन् ॥३५॥
ते च पूर्वभवे साधु-ताडनकुष्टिजल्पनात् । जीवघातविधानेन, कुष्टिनोऽत्र भवेऽभवन् ॥ ३६ ॥ धर्मप्रशं- १०सी 8 सनाजाता, ते नीरोगा अमी च ते । यः श्रीकान्तः स मृत्वा त्वं, श्रीपालाख्यो नृपोऽभवः ॥ ३७॥ या च | ते श्रीमती राज्ञी, सेयं मदनसुन्दरी । पूर्वभवे प्रिया साऽभू-तेऽत्राप्यजनि सा प्रिया ॥३८॥ इयं परभवेऽभूत्ते, यथा सुहितवांछिका। तथा चात्रापि हे भूप!, ते साऽस्ति हितवांछिका ॥ ३९ ॥ पूर्वे कारापिता सिद्ध--चक्रस्याराधना तया । त्वत्पादिधुनाऽप्यारा-धना कारापिता पुनः॥४०॥ हे श्रीपाल ! पुनः साधुः, कुष्टी प्रोक्तस्त्वया ततः । त्वं कुष्ट्यभूश्च नोरोगः, सिद्धचक्रप्रभावतः ॥४१॥ नदीजले मुनिः क्षिप्त--स्त्वया । ततश्च सागरे । पतितस्त्वं पुनः साधु-निष्कासितो जलात्वया ॥ ४२ ॥ तेन त्वं निर्गतः सिन्धोः, पुनः पूर्वभवे त्वया । मातङ्गः कथितः साधु-स्त्वं मातङ्गोऽभवस्ततः ॥ ४३ ॥ मुनेश्च क्षामणात्तेऽगात् , मातङ्गत्वमभूः पुनः। सर्वलक्ष्मानिवासी त्वं, सिद्धचक्रप्रभावतः॥४४॥ ताः श्रीमत्यष्टसख्यश्च, सिद्धचक्रानुमोदनात । जाता लघुपट्टराज्य-स्तेऽत्र भवे नरेश्वर ! ॥ ४५ ॥ एतासां मध्यतोऽष्टम्या, राड्या पूर्वभवे समं ।
RECE+%A4%
+
Jain Educa
t ional
For Personal & Private Use Only
Pan elibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100