Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 95
________________ 4- 4 श्रीपाल सपत्न्या कलहे जाते, तस्यै प्रोक्तमिदं वचः ॥४६॥ रे दुष्टे ! खादतु त्वां हि, सर्पस्ततोऽहिनाऽत्र च । सा| चरित्रम् । दष्टाऽथ त सिंहोऽपि, प्रहारैर्जर्जरोऽभवत् ॥४७॥ तदा सोऽनशनं कृत्वा, दीक्षा लात्वा समाधिना । मृत्वासन ॥८९॥ चाजितसेनाख्यो, नृपोऽत्राहं भवेऽजनि॥४८॥ त्वया त्वेको मम ग्रामो, लुण्टितः प्राग्भवे तदा। मया चात्र भवे राज्यं, ते गृहीतं नराधिप ! ॥४९॥ पूर्वभवे मया सप्त-शतनराश्च मारिताः। समकालं ततस्ते मां,8 वध्वा तव पुरोऽमुचत् ॥ ५० ॥ पूर्वभवे मया दीक्षा, गृहीताऽत्राप्यहं ललौ । दीक्षां ततोऽवधिज्ञानं, जातं मे शुभभावतः ॥ ५१ ॥ यादृशं कर्म जीवेन, कृतं स तादृशं फलं । लभतेऽतोऽस्त्ययं जीवः, कर्ता भोक्ता च कर्मणः ॥ ५२ ॥ इति मुनिमुखाच्छ्रुत्वा, संसारनाटकं हृदि। विचिन्तयन् पुनः प्राह, श्रीपालस्तं मुनि प्रति ॥ ५३ ॥ हे मुने! मम दीक्षाया, ग्रहणे शक्तिरस्ति न । अतो मयि कृपां कृत्वा, मदुचितं निवेदय ॥ ५४ ॥ येनेदं सफलं जन्म, मे स्याच्चान्ते शिवं भवेत् । तदोक्तं मुनिना राजन् !, दीक्षोदयस्तवास्ति न ॥ ५५ ॥ किन्तु नवपदध्यान-लीनः सन् नवमे दिवि । त्वं यास्यसि क्रमान्मोक्षं, प्राप्स्यसि नवमे भवे ॥ ५६ ॥ ततः श्रीपालभूपोऽपि, मुनिं नत्वा गृहेऽगमत् । विजहार मुनीन्द्रोऽपि, भव्यान्विबोधयन् भुवि SHRSNEGATILBHISHESARI HASHAINARock ॥८९॥ Jain Educ a tional For Personal & Private Use Only D inelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100