Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 97
________________ जापं चकार च ॥ ६९ ॥ स्युादश शतान्याये, पदे पुनर्द्वितीयके । अष्ट शतानि पत्रिंश--च्छतानि स्यु-शश्लोकबूद श्रीपाल चरित्रम् 18/ स्तृतोयके ॥७०॥ पञ्चविंशशतानि स्यु-श्चतुर्थे पञ्चमे पुनः । सप्तविंशशतानि स्यु-दशशतानि षष्टके ॥७१॥18 ॥९१॥ ज्ञाने पञ्चशतानि स्युः, पञ्चशतानि चाष्टमे । द्वे शते नवमे स्थाने, स्याजापोऽयं जघन्यकः ॥ ७२ ॥ वर्षे |च पञ्चमे तस्य, निजलक्ष्म्यनुसारतः। महाभक्त्या महाशक्त्या, चकारोद्यापनं नृपः ॥ ७३ ॥ श्रीपालभू-1 | पतेश्चासन् , नवपट्टप्रियोद्भवाः । श्रीत्रिभुवनपालाद्या, नव पुत्रा विचक्षणाः ॥ ७४ ॥ तुरङ्गनवलक्षाणि, | नवसहस्रसामजाः । रथनवसहस्राणि, नवकोटिपदातयः॥ ७५ ॥ राज्यं निष्कण्टकं धर्म-नीतिभ्यां पाल| यन्नृपः । नवशतेषु वर्षेषु, व्यतीतेषु सुखेन च ॥ ७६ ॥ श्रोत्रिभुवनपालाख्यं, राज्ये संस्थाप्य पुत्रकं । | समं मदनसुन्दर्या, लीनो नवपदेष्वभूत् ॥७७॥ युग्मम् ॥ राग-द्वेषारिजेतारः, सुरेन्द्रमहिताश्च ये। संसा| रागामिनो मोक्षात् , जिनवरान्नमामि तान् ॥७८॥ निष्ठितार्थांश्च सिद्धिस्थान् , साद्यनन्तस्थितौ स्थितान् ।। सिद्धान्नमामि चानन्त-ज्ञानदर्शनधारकान् ॥७९॥ नमामि सकलाचार्यान् , पञ्चाचारप्रपालकान् । षट्त्रिं-14 ॥११॥ शत्सद्गुणाधारान् , भव्यधर्मोपदेशकान् ॥८॥ वर्तमानाखिलाप्तोक्त-सिद्धान्तवेदिनो वरान् । गुणयुक्तानु-1) +++SBN849 Jain Educa t ional For Personal & Private Lise Only Dinelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100