Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 92
________________ ॥८६॥ 15 मृगपृष्ठे प्रधावितः ॥ ११ ॥ इतो नदीतटे वृक्ष-गणेऽदृश्योऽभवन्मृगः। तं शोधयन् स चाद्राक्षी-तत्र ध्या-3 भोपाल चरित्रमनस्थितं मुनिम् ॥ १२ ॥ पापिष्ठेन तदा तेन, लात्वा हस्तेन तं मुनिं । कौतुकाथ स निक्षिप्तो, नदीजले महामुनिः ॥ १३ ॥ आकुलव्याकुलं नीरे, मुनिं दृष्ट्वा नृपो जलात् । निष्कास्य भावतो भूमौ, मुक्त्वा गृह समागतः ॥ १४ ॥ मुनेः सलिलनिक्षेपा-दिवृत्तान्तं नृपोऽवदत् । प्रियां प्रति तदा प्राह, सा राज्ञी में भूपतिं प्रति ॥ १५ ॥ हे नाथ ! यान्ति सामान्य-जीवघातेन दुर्गतौ । जीवाः पुनर्मुनेर्घाता-त्किं वक्तव्यं च देहिनाम् ॥ १६ ॥ यदुक्तं “चेइयदव्वविणासे, रिसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूल-10 ग्गी बोहिलाभस्स ॥ १७ ॥” मुनिघातेन जीवानां, भवति दीर्घसंमृतिः। गमनं दुर्गतौ भूयो, भूयश्च बोधि-13 दुर्लभः ॥ १८ ॥ इति राजीवचः श्रुत्वा, भूपतिः प्राह हे प्रिये ! । अतः परं करिष्यामी-दृशं कार्य कदाऽपि न ॥ १९ ॥ तेन कृता न हिंसवं, कतिचिदिवसावधि। पुनरपि प्रिया शिक्षा, विस्मृतवान् कुसङ्गतः ॥२०॥ एकदा स गवाक्षस्थो, भूपोऽद्राक्षीत्तपोधनं । वनादागतमाहार-जलायैकं मुनीश्वरम् ॥ २१ ॥ तदा नृपोऽवदभृत्यान् , भोः सेवकाः ! पुराबहिः । निष्कास्यतां नरं चैनं, इम्बवन्मलिनं भृशम् ॥ २२ ॥ मे मलि ABOARD N KA-CA ॥८६॥ Jain Educ a tional For Personal & Private Lise Only lainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100