Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल আমি ॥८॥
435c3SNASANCES
॥ अथ दशमः सर्गः ॥ १०॥ इहैव भरतक्षेत्रे, श्रीहिरण्यपुरेऽभवत् । श्रीकान्तभूपतिः पापी, मृगयाव्यसनी भृशम् ॥ १॥ तस्या
१०सर्गः सीच्छ्रीमती राज्ञी, जैनधर्मे विचक्षणा । कृपा-प्रशम-संवेगा-स्तिक्यादिगुणशालिनी ॥२॥सा राज्ञी मृ. गयासक्त-स्वपतये सदा ददौ । जोवदयोपदेशं च, स्वर्गापवर्गदायकम् ॥३॥ स वक्ति हे ! प्रियेऽतोऽहं, हनिष्यामि न देहिनः । परं गत्वा बहिर्जन्तन . मारयति तथैव सः॥४॥ अथान्येद्यनपः सप्त-शतोद्भट-18 नरैस्समं । जीवान हन्तुं गतोऽरण्ये, श्वापदजन्तुभिर्भते ॥ ५॥ स तत्रेकं मुनि दृष्ट्वा , धर्मध्वजप्रधारक। प्राह भोः सुभटा! एष, कोऽपि कुष्टी भविष्यति ॥६॥ श्रुत्वेति सुभटैः सर्वै रेष कुष्टयेव वर्तते । इत्युक्त्वा यष्टिभिः साधुः, स ताड्यते यथा यथा ॥ ७ ॥ तथा तथा नृपो बाढं, हसतिस्म ततश्च ते । सर्वे | हरिणवर्गस्य, पृष्ठे प्रधाविता भृशम् ॥ ८॥ धावमानाश्च ते सर्वे, प्राप्ताः खनगरं ततः । स रात्रौ स्वप्रियाऽग्रे त-द्वक्ति दिनस्वरूपकम् ॥ ९॥ राझ्या निवारितो भूपो, न करिष्याम्यतः परं । इति वक्ति बहि
॥८ ॥ ति, तथैव प्रकरोति सः ॥ १० ॥ अथान्यदा स्वसेनां च, पृष्ठे मुक्त्वा स भूपतिः। सङ्गच्छन्मृगयार्थं हि,
RECECCHAR
For Personat & Private Use Only
V
JanEdur
elibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100