Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 89
________________ 18 वीत् ॥ ७५ ॥ क्षमाखड्गात्त्वया क्रोधो, हतो मानमहागिरिः । त्वया मार्दववजेण, चूर्णितो हे मुनीश्वर ! 18 लोकवई भीपाल चरित्रम् |॥ ७६ ॥ त्वयाऽऽर्जवकुठारेण, मायावल्ली च छेदिता । तरितो लोभसिन्धुर्नि-स्पृहतापोततस्त्वया ॥७७॥ ९ सर्गः ॥८३॥ छ तपश्च संयम सत्यं, शौचमकिञ्चनं तथा । ब्रह्मादिदशधा साधु-धर्मश्चाङ्गीकृतस्त्वया ॥ ७८ ॥ अतो हेs-13 | जितसेनाख्य-महामुने ! नमोऽस्तु ते । तस्येत्यादिस्तुतिं कृत्वा, सद्भावेन ननाम तम् ॥ ७९ ॥ तद्राज्ये है। तत्सुतं स्थाप्य, प्रविवेश शुभे क्षणे । श्रीपालाख्यो नराधीश--श्चम्पापुर्यां महोत्सवात् ॥८०॥ स पितुरा-12 | सने तस्थौ, तदा सर्वैर्नरेश्वरैः । मिलित्वा तस्य राज्याभिषेकः कृतः सुविस्तरात् ॥ ८१ ॥ श्रीपालेन कृता मुख्या, राज्ञी मदनसुन्दरी। त्रयोदशापरा भार्या, लघुराइयः कृताः पुनः ॥ ८२ ॥ पुनः श्रीपालभूपेन, मति- | | सागरमन्त्रिणे । महाऽमात्यपदं दत्तं, धवलसुहृदां पुनः ॥ ८३ ॥ अमात्यपदमाहूय, कोशाम्ब्या विमला| भिधं। धवलतनुजं तस्य, सर्व श्रेष्टिधनं ददौ ॥ ८४ ॥ युग्मम् ॥ स तस्मै विमलायादात् , श्रेष्ठिपदं पुनर्ददौ। | अन्येषामपि सन्मानं, यथायोग्यं धनादिभिः ॥ ८५॥ तत्र च तेन हेमाय-नवजिनालयानि च । काराप्य ॥८ ॥ स्थापितास्तेषु, रत्नीया जिनमूर्तयः ॥८६॥ परिवारयुतस्तत्र, श्रीपालाख्यो नृपोऽकरोत्। सदा नवपदध्यानं, Jain Educati o nal For Personat & Private Use Only Dinelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100