Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 88
________________ ॥८२॥ राणकैः प्रोक्तं, भोऽजितसेन ! साम्प्रतं । किमपि ते गतं नास्ति, श्रीपालशरणं कुरु ॥ ६४ ॥ वदवगण्य तैःलोकपद श्रीपाल चरित्रमा साई, चकाराजितसेनराट् । संग्रामं तैस्तदा बद्धः, पातयित्वा गजात्स च ॥ ६५ ॥ श्रीपालाग्रे स चानीत- सर्गः दस्तैः श्रीपालनृपस्तदा । तं मुक्तबन्धनं कृत्त्वा-वादीन्मधुरया गिरा ॥ ६६ ॥ हे तात ! निजचित्ते मा, खेदं है। कुर्वधुना निजं । राज्यं स्वं भुंक्ष्व ते यद्य-धिकमपि प्रयुज्यते ॥ ६७ ॥ तदपि त्वं गृहाणेति, निशम्याजि-10 तसेनराट् । अचिन्तयत्तदा दूत-वचो न मानितं मया ॥ ६८ ॥ तदयुक्तं कृतं वृद्धो-ऽप्यहं महाऽघका-12 महाऽधर्मी कतन्नोऽस्मि. परद्रोहपरायणः ॥ ६९ ॥ श्रीपालोऽयं तु बालोऽपि, धर्मकर्मपरायणः । परो-1 | पकारकर्ताऽस्ति, दानी च करुणापरः ॥ ७० ॥ मित्रद्रोहेण कीर्तिश्च, राजद्रोहेण नश्यति । नीतिश्च बाल8| द्रोहेण, शुभगतिश्च नश्यति ॥ ७१ ॥ कृतमस्ति मया त्वेतत्, त्रयमतो भविष्यति । का ? गतिर्मम दुष्टस्य, | दू महापापविधायिनः ॥ ७२ ॥ एतत्पापविशुद्धयर्थं, दीक्षाऽऽदानं वरं मम । इति चिन्तयतस्तस्या - शुभं द्र कर्म पलायितम् ॥ ७३ ।। कर्मभिर्विवरं दत्तं, तस्मै सोऽथ स्वयं ललौ । दीक्षां समर्पयल्लिङ्ग. तस्मै शासनदेहै। वता ॥ ७४ ॥ तदा श्रीपालराड् दृष्ट्वा, तं दीक्षितं प्रहर्षितः । परिवारयुतो नत्वा, सद्भावेन तमस्त ॥८२॥ Jain Educa t ional For Personal & Private Use Only Kinelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100