Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
१सगा
॥८४||
पुनश्च शासनोन्नतिम् ॥ ८७ ॥ अमायुद्घोषणं तेन, सप्तव्यसनवर्जनं । कृतं सर्वत्र दानादि-धर्मवृद्धिः । भोपाल चरित्रमा कृता वरा ॥ ८८ ॥ तद्राज्ये मनुजाः प्रायो, धन-धान्य-सुतादिभिः । वृद्धिङ्गताश्च तत्रैवं, नृपः सुखेन |
श्लोकबद्धं | तिष्ठति ॥ ८९ ॥ अथोत्पन्नावधिज्ञानो-ऽजितसेनमुनीश्वरः । विहरन् सन् दमी चम्पा-पुर्युद्याने समागतः ॥ ९० ॥ वनपालोऽथ भूपाय, तद्व पनिकां ददौ । प्रीतिदानं तदा तस्मै, श्रीपालभूपतिर्ददो ॥ ९१ ॥ मातृजायायुतो भूप-स्तत्र महर्द्धिविस्तरात् । गत्वा महामुनि नत्वा, स्तुत्वाऽस्थाद्विधिपूर्वकम् ॥९२॥ तदा मुनि| ददौ धर्म-देशनां भवनाशिनी । नरजन्म-श्रुति-श्रद्धा व्रतदुर्लभसूचिकाम् ॥ ९३ ॥ देशनान्ते नृपो | | नत्वा, मुनि पप्रच्छ हे गुरो !। कर्मणा केन बालत्वे, कुष्ठोत्पत्तिरभून्मम ? ॥ ९४ ॥ केन सुकर्मणा शांति-| | स्तस्य रोगस्य चाऽजनि ? । कर्मणा केन सर्वत्रे-दृशी लक्ष्मी ममाऽभवत् ? ॥ ९५ ॥ केनाहं कर्मणा सिन्धो, |पतितो ? निर्गतस्ततः । कर्मणा केन बालत्वे, मम राज्यं गतं ? प्रभो ! ॥ ९६ ॥ केनाहं कर्मणा प्राप्तो?, | इम्बत्वं हे मुनिश्वर ! । भवद्भिश्च दयां कृत्वा, मह्यं तत्सर्वमुच्यताम् ॥ ९७ ॥ तन्निशम्य मुनिः प्राह, हे ! 8 ६ नरेशेह संमृतौ । जीवानां सुखदुःखानि, स्युः पूर्वकृतकर्मतः ॥ ९८ ॥ इति नवमस्सर्गः ॥
KI-NIRASASHASTRA
SA
॥८४॥
S+
Jain Educa
t ional
For Personal & Private Use Only
Renelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100