Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 86
________________ श्रीपाल चरित्रम् ॥४०॥ COMBHABROCHAK स्थायां त्वं तद्गृहाण च॥४०॥ तदैव तव जन्मापि,सफलं चभविष्यति।नान्यथेत्यादिभिस्तेन,चोत्साहितो नृपोऽ-12 लोकबुद्धं वदत् ॥४१॥ भो मन्त्रीश्वर ! भूमीशे,राज्यकार्य विधीयते। साम-दान-भेद-दण्ड-चतुर्भी राज्यनीतिभिः॥४२॥ सर्गः ततः प्राक्तत्र सम्प्रेष्यो, दूत इति विचार्य सः । चतुर्मुखाभिधं दूतं,चम्पापुर्यां मुमोच हि ॥ ४३ ॥ सोऽपि तत्राशु गत्वा चा-जितसेननृपं प्रति । एवं जगाद सोत्कर्ष, भोऽजितसेनभूपते ! ॥ ४४ ॥ प्राक् श्रीपालस्तु बालोऽभूत् , क्षमो भूभारधारणे । नाभूत्तेन त्वया राज्यं, गृहीतं तस्य हेलया ॥ ४५ ॥ ततोऽद्यापि | गतं नास्ति, किमपि तस्य च त्वया । प्रदेयं राज्यकं येन, शान्तिर्निजकुले भवेत् ॥ ४६॥ अन्यथा कुलनाशस्ते, भविष्यति न संशयः। किश्च श्रीपालभूपस्य, तव चान्तरमस्ति न ॥४७॥ पुनः श्रीपालसेनाऽस्ति, महती स ततो रणं । कृत्वा लास्यति ते राज्य, पुना राजेश्वरोऽस्ति सः॥४८॥ तत्सेवार्थं नृपाः सर्वे, चागताः सन्ति तेन च । त्वमपि तस्य सेवार्थ-मागच्छ सुप्रतापिनः ॥ ४९ ॥ इति दूतोक्तमाका| जितसेनोऽपि रोषतः। प्राहैवं त्वमवध्योऽसि, रे रे दूत चतुर्मुख! ॥ ५० ।। त्वामहं तेन जीवन्तं, मुञ्चामि 3 | किश्च ते प्रभुः । मेऽस्ति शत्रुर्दयां कृत्वा, बाल्ये मया न मारितः ॥ ५१ ॥ स सुप्तसिंहवन्मां चो-स्थापयति BHILWARA ॥८ ॥ Jain Educa t ional For Persone & Private Lise Only nelibrary.org

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100