Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम ॥७८॥
RECENCERNile
| दैव शिर दट्ट ॥ १६ ॥” तत्सुरसुन्दरीमाता, श्रुत्वा तत्रागता तदा । साऽपि स्वजननीकण्ठे, विलग्नोच्चै |
श्लोकबुद्धं | रुरोद च ॥१७॥ तां सुरसुन्दरी प्राह, माता हे पुत्रि ! चाजनि ? । किमिदं वद वृत्तान्तं, सर्वं तदाऽवदञ्च ९सगी सा ॥१८॥ कुशलेन च हे मातः !, शंखपुरीपरिसरे । वयं प्राप्तास्तदा सर्वे, सार्थलोकाः पुरे गताः ॥ १९ ॥ अहं शुभमुहर्तार्थ-मुद्याने सपतिः स्थिता । निशायां सहसा तत्र, चौरधाटी समागता ॥ २० ॥ चौरधाटी है
च तां दृष्ट्वा, ते जामाता पलायितः । तदा लक्ष्या समं लात्वा, मां नेपालं ययुश्च ते १॥ २१ ॥ विक्रीता तत्र मौल्येन, सार्थवाहस्य तैरहं । वेश्यायै तेन विक्रीता, पुनर्बब्बरकूलके ॥२२॥ सा | वेश्या मम नृत्यादि-वेश्याकलामशिक्षयत् । ततोऽहं निपुणा जाता, गीतनृत्यकलादिषु ॥ २३ ॥ बब्बरेश-15
महाकाल-नपस्य महती रतिः। नत्येऽभूत् सन्ति तस्याग्रे-शीतिनर्तकिका वराः ॥ २४ ॥ नृत्यादिक-18 +, कलायां मां, विशेषनिपुणां नृपः । विज्ञाय स्थापयामास, वरे स्वप्रियनाटके ॥ २५ ॥श्रीपालोऽऽगात्तदा | तत्र, मदनसुन्दरीपतिः । तदा च बब्बराधीश-स्तस्मै निजसुतां ददौ ॥ २६ ॥ श्रीपालाय पुनर्भूपो-ऽदानव नाटकानि च । तन्मध्ये संस्थिता नृत्यं, तस्याग्रेऽहं चकार च ॥ २७ ॥ अद्याहमत्र सर्वं स्व-कुटुम्बिनं
ACTREARCAS
॥७८॥
Jain Educ
a
tional
For Personal & Private Lise Only
nelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100