Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 83
________________ R 4 ॥७७॥ शीघ्रं नो भूपपार्श्वमा-गम्यं कुर्वन्यथा रणम् ॥ ५॥ दूतोऽपि तत्र गत्वा च, तथैवाह निशम्य तत् । प्रजाश्रीपाल श्लोकबुद्ध चरित्रम् है पालनृपोऽवादी-निजशक्तिं विचार्य च ॥ ६॥ भो दूत ! त्वं ब्रजाहं तु, करिष्यामि वचस्तव । तत| स्तदुक्तरीत्या श्री-पालद्वारं ययौ नृपः॥ ७॥ श्रीपालोऽपि कुठारादि, दूरं तस्य विधाप्य सः । स्वपावे स्थापितो वस्त्रा-द्यर्पणमानपूर्वकम् ॥ ८॥ ज्ञात्वाऽथावसरं प्राह, तातं मदनसुन्दरी । हे तात ! कर्मणा | | लब्धो, मम वरो विलोक्यताम् ॥ ९॥ येन ते स्कन्धतो दूरं, कुठारादि च कारितं । राज्ञाऽपि कर्मणः | 8| सत्यं, स्वरूपं मानितं तदा ॥ १० ॥ज्ञात्वा श्रीपालवृत्तान्तं, राजा तत्र स्थितस्तदा । सौभाग्यसुन्दरी रूप-1 सुन्दरी तत्र चागता ॥ ११॥ उज्जयिन्यां ततः शान्ति-र्जाता श्रीपालकस्तदा । सर्वसजनमेलाप-मेवं| विधं विलोक्य च ॥ १२ ॥ आदिदेश विनोदाथ, नृत्यं कर्त्त नटीस्ततः । सर्वाः सज्जीभवन्ति नो-त्थिता है। मूलनटी पुनः ॥ १३ ॥ युग्मम् ॥ तया विना रसो नृत्ये, प्रादुर्भवति नो तदा । महाकष्टेन ताभिः सा, | चानीता रङ्गमण्डपे ॥ १४ ॥ ततो दुःखविदग्धा सा, रुदन्ती मूलनर्तकी । संक्षेपेण स्ववृत्तान्तं, जगाद है | लोकभाषया ॥ १५ ॥ " किहां मालव किहां शंखपुर, किहां बब्बर किहां नट्ट । सुरसुंदरी नचावीये, वलो Sain Educat o r 6SHRESTHA A ECAST--54-4-95% ||७७॥ For Persona & Private Lise Only brary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100