Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 82
________________ भीपाल चरित्रम ||७६॥ ९सया विविधाभूषणादीनि, ददो चैकैकनाटकम् ॥ १०४ ॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्यशिक्षकश्रीमद्राजमुनिवरविनयश्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे कञ्चनपुरनृपात्मजायास्त्रिलोकसुन्दर्याः स्वयंवरे कुब्जाकृत्या दलपत्तने च राजाङ्गजाया शृङ्गारसुन्दर्याः सपञ्चसख्याः समस्यापूरणेन-कोल्लागपुरे जयसुन्दर्या राधावेधेन परिणयनं, मातुलनृपेणाकार्य राज्येऽभिषेचनमुञ्जयिन्यभिमुखप्रयागं, पथि सोपारके नृपनन्दि न्यास्तिलकसुन्दर्याः पाणिग्रहः सैन्येनोजयिनीवेष्टनजननीमिलनव्यावर्णनो नाम सप्तमस्सगः । - - - - ॥ अथ नवमः सर्गः ॥९॥ अथ श्रीपालराट् प्राह, मदनसुन्दरी प्रति । अत्र केन प्रकारेण, तातमाकारयामि ? ते ॥१॥ श्रुत्वेति । |प्राह सा स्वामिन् !, समेत्वत्र पिता मम । स्कन्धे कुठारकं कृत्वा, गृहीत्वा च तृणं मुखे ॥२॥ येन कोऽपि न कुर्याच्च, जिनशासनहोलनां । श्रीपालः प्रभातेऽथा-कार्य दूतं जगाद च ॥३॥ भो दूत ! त्वं प्रजा-151 | पाल-नृपाग्रे गच्छ तत्र च । गत्वा तस्मै त्वयैवं च, वक्तव्यं हे नराधिप ! ॥४॥ त्वया स्कन्धे कुठारं च, 181॥६॥ Jain Educa t ional For Personal & Private Use Only K helibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100