Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 80
________________ + 4%A श्रोपाल चरित्रम् ॥७४॥ C | भवस्ततः । महसेननृपोऽवादीत् , हे! नरेन्द्रोपकारक ! ॥ ८१ ।। तुभ्यं मया सुता दत्ता, तेनापि स्वीकृतं श्लोकवदं | ततः । महसेनो विवाहं च, तयोश्चक्रे महोत्सवात् ॥ ८२ ॥ महसेननृपस्तस्मै, दत्त्वा बहु धनादिकं । सर्गः | सेन्ययुक्तः स्वजामात्रा, श्रीपालेन सहाऽचलत् ॥ ८३ ॥ श्रीपालोऽमेलयन्स्थाने, स्थाने महबलं नृपान् । नामयन् प्राप्तवानुज-यिन्याः परिसरे क्रमात् ॥ ८४ ॥ तदा च मालवेशेना-यान्तं शत्रुबलं महत् । श्रुत्वा है | सजीकृतं दुर्गं, यन्त्रनाल्यादिशस्त्रकम् ॥८५॥ स च दुर्गे तृणं धान्यं, काष्ठं जलादिसञ्चयं । चकार नागरा लोका, भयातुरास्तदाऽभवन् ॥८६॥ श्रीपालस्याथ सेन्येन, सा पुरी परिवेष्टिता । श्रीपालोऽगान्निशायां स्व र जननीमिलनाय च ॥ ८७ ॥ प्राप्तो हारप्रभावेण, द्वारे प्रसूगृहस्य सः । तत्र स्थितः प्रसूपत्नी-वचनानि | | शृणोति च ॥८॥ मदनसुन्दरी वक्ति, जननी हे सुतोत्तमे ! । समन्तान्नगरी शत्रु-बलेनाद्यास्ति वेष्टिता ॥ ८९ ॥ लोकाश्चलाचलं कुर्व-न्त्यत्र किं किं भविष्यति?। मत्पुत्रः परदेशेऽगा-त्तस्य च वत्सरोऽभवत् | ॥९०॥ नायाति तस्य सन्देश-पत्रमप्यावयोर्गतिः । का भविष्यति ? तच्छुत्वा, प्राह मदनसुन्दरी ॥ ९१ ॥ हे मातः ! सिद्धचक्रस्य, प्रभावेणावयोभयं । न भविष्यत्यतः प्माभिर्मा विधीयताम् ॥ ९२ ॥ CORRECTOR- SWAROGNIC ॥७४॥ ---- Jain Educa t ional For Personal & Private Use Only wwlainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100