Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 79
________________ श्रीपाल चरित्रम् ॥७३॥ CHANA विवाहश्च तयोः कृतः । महोत्सवेन तत्राथ, प्रियायुक्तः स तिष्ठति ॥ ७० ॥ इतो मातुलभूपो हि, तं , श्लोकबद्ध कुमारमकारयत् । तेनाप्यथ स्वभार्यांश्चा-नयितुं प्रेषिता भटाः ॥ ७१ ॥ तेऽपि ताभिः समं स्त्रीभिः, स सर्गः बन्धुभिः समागताः । सोऽथ समं प्रियासैन्यैः, स्थानाभिधं पुरं गतः ॥ ७२ ॥ तन्मातुलनृपेणापि, नाना-2 देशनृपार्चितः । श्रीपालः स्थापितो राज्ये, राज्यचिन्हादिपूर्वकम् ॥ ७३ ॥ अथाणितसेनाभिः, साई निजप्रियायुतः । स्वमातृमिलनार्थं सो-ऽचालीदुज्जयिनी प्रति ॥७४ ॥ मार्गे सोपारकद्रङ्गे, ससैन्य उत्ततार | सः । तत्पुरेशप्रधानोऽथ, तत्सेवार्थं समागतः ॥ ७५ ॥ श्रीपालेन नपस्याना-गमनकारणं स च । पृष्टः।६ सन् प्राह हे नाथ!, महसेननृपोऽस्ति नः ॥ ७६ ॥ तस्य ताराऽभिधा राज्ञी, तस्यास्तिलकसुन्दरी । सुताऽस्ति साऽद्य सण, दष्टा ततश्च सा मृता ॥ ७७॥ तहहनाय भूपोऽगात, स्मशानेऽत्राहमागतः। श्रीपालस्तन्निशम्याश्व-मारुह्य तत्र चागमत् ॥ ७८ ॥ तेन हारः स तत्कण्ठे, स्थापितो मन्त्रवारिणा । पुनः सिक्ताऽथ सा सजी-भूयोत्थिताऽथ साऽवदत् ॥ ७९ ॥ हे! तातात्र किमर्थं च, मिलितोऽस्ति जनस्तदा । भूपतिः सर्ववृत्तान्तं, कथित्वा प्राह हे सुते! ॥ ८० ॥ अधुनाऽस्य प्रसादेन, त्वं जीविताऽ-121॥३॥ t ional Jain Educa For Personal & Private Lise Only library.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100