Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्लोकपई
विलोक्य च । दुःखं प्राप्ताऽस्म्यहं चैवं, निवेद्य साऽवदत्पुनः ॥२८॥ हे ! ताताहं कुशीलाऽति-निर्भाग्या गतश्रीपाल चरित्रम् ५
5 पुण्यका । भवद्भिस्तु विवाहो मे, महाविभूतितः कृतः ।२९। परन्तु ममाभाग्येने-दृश्यवस्था भमाऽभवत् । ९ सर्गः ॥७९॥ । ततो मे कर्मणामस्ति, दोषो नान्यस्य कस्यचित् ॥ ३० ॥ उक्तं च-"भाग्यं फलति सर्वत्र, न विद्या न च
पौरुषं । समुद्रमथनाल्लेभे, हरिर्लक्ष्मी हरो विषम् ॥३१॥ " धन्या शीलवती भाग्य-वती च भगिनी मम ।।। | मदनसुन्दरी तस्या, धर्मश्च फलितो भृशम् ॥३२॥ इत्यादिसुरसुन्दर्या,वृत्तं ज्ञात्वा गवेषितः । श्रीपालेन स्वसे-IP नायां, स चारिदमनोऽमिलत् ॥३३॥ श्रीपालोऽथ ददौ तस्मै, धनपुरादिपूर्वकं । तां सुरसुन्दरों तो तु, सम्य-10 क्वं प्रापतुस्तदा ॥३४॥ सिद्धचक्रस्य सर्वत्र, महिमा विस्तृतस्तदा । सप्तशतनरास्तत्र, श्रीपालाग्रे समाययुः | ॥३५॥तेभ्योराणापदं दत्त्वा, स्वपार्श्व स्थापिताश्च ते।श्रीपालेन तदायातः,स्वमन्त्रीमतिसागरः॥३६॥ श्रीपालः पूर्ववत्तस्मै, स्वामात्यपदवीं ददौ। पुनस्तं स्थापयामास, सकले राज्यकर्मणि ॥३७॥ श्वसुरान् शालकांश्चान्यभूपतीन् सुभटानपि।श्रीपालो बहुमानं च, ददौ धनपुरादिभिः॥३८॥तेऽपि संसेवयामासुः, श्रीपालपृथिवीपति। | विज्ञप्तोऽथ नृपोऽन्येद्यु-र्मतिसागरमन्त्रिणा॥३९॥दुष्टेनाजितसेनेन,गृहीतं पितृराज्यकं । हे नाथ! तव बाल्याव
॥७९॥
Jain Educati
o
nal
For Personal & Private Use Only
M
elibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100