Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 75
________________ 454 भीपाल चरित्रम् ८ सगे। ॥६९ ROCHAK | स्थितः सुखात् ॥ ३४ ॥ अथान्यदा चरः कोऽपि, श्रीपालाय च पर्षदि । मिलितः प्राह हे नाथ !, नगरे दलपत्तने ॥३५॥ धरापालनृपस्तस्य, गुणमालाऽभिधा प्रिया । चतुरशीतिराज्ञीषु, मुख्याऽस्ति शीलशालिनी ॥३६॥ युग्मम् ॥ तस्या हिरण्यगर्भश्च, रत्नगों जगच्छशी। शिवचन्द्रः पुनः कीर्त्ति-चन्द्रः पञ्च सुता वराः ॥ तेषामुपरि चैकास्ति, शृङ्गारसुन्दरी सुता । तस्याः सन्ति पञ्च सख्यः, पण्डिता च विचक्षणा ॥३८॥ प्रगुणा निपुणा दक्षा, सन्तिष्ठन्त्यखिलाश्च ताः । नृपालये समावस्था, जिनमतविचक्षणाः ॥३९॥ युग्मम्॥18 अथ शङ्कारसुन्दर्या, राजपुत्र्या तया समं । ताभिः पञ्चसखीभिश्च, प्रतिज्ञैवं कृताऽस्ति च ॥४०॥ यदस्माभिः | समस्ताभि-र्जिनधर्मे रतो वरः । एक एव पतिः कार्यः, कपटादिविवर्जितः ॥ ४१ ॥ पुनरस्मत्कृताः पञ्च, | समस्या धर्मसूचिकाः। पूरयिष्यति यस्तं च, वरिष्यामो वयं खलु ॥ ४२ ॥ सर्वत्रैवंविधा वार्ता, | विस्तृताऽथ निशम्य तत्। नानादेशोद्भवास्तत्र, मिलिताः सन्ति पण्डिताः ॥ ४३ ॥ बहुदेशोद्भवा भूप| पुत्राः कुर्वन्त्यनेकशः । शास्त्राभ्यासं परं तासां, न ताः पूर्णीकृताश्च तैः ॥ ४४ ॥ श्रीपालस्तन्निशम्याशु, गत्वा हारप्रभावतः । शृङ्गारसुन्दरीगेहा-गणस्थितासने स्थितः ॥ ॥ ४५ ॥ तदा पञ्च सखीभिश्च, सार्द्ध SARKA-% AA ॥६९॥ Jan Educa tional For Persone & Private Use Only library.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100