Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भोवलं ८ सर्गः
भोपाल| राजसुता च तं । दृष्ट्वा प्रहर्षिता चैवं, चिन्तयामास मानसे ॥ ४६ ॥ चेद्यदाऽयं समस्या नः, पूरयिता चरित्रम् तदा वयं । धन्याश्च कृतपुण्याश्च, भविष्यामोऽथ सोऽवदत् ॥ ४७ ॥ भोः कन्या ! वः समस्यानां, तूर्णं ७०॥ | पदानि जल्पथ । श्रुत्वेति राजपुत्र्या च, प्रेरिता पण्डिताऽवदत् ॥४८॥ " वाञ्छाफलं चित्तगतं भवेच्च" |
___ तत्समस्यापदं श्रुत्वा, कुमारेण विचारितं । अनया राजपुत्र्या त-सखीमुखेन जल्पितम् ॥४९॥ ___ ततः परमुखेनैतां, समस्यां पूरयाम्यहं । ततः पार्श्वस्थपुत्तल्याः, शीर्षे स स्वकरं ददौ ॥ ५० ॥ । तदा पुत्तलिका प्राह-"ये सिद्धचक्रं परमं पवित्रं, ध्यायन्ति नित्यं निजमानसे हि।
तेषां नराणां च तथा च स्त्रीणां, वाञ्छाफलं चित्तगतं भवेच्च ॥ ५१ ॥"
ततो विचक्षणा प्राह-“अन्यच्च लोकेऽत्र विलापतुल्यम् ॥" पुत्तलिका प्राह-"देवो जिनेशश्च गुरुर्यथार्थ-वक्ता हि धर्मेषु दयाप्रधानः।।
मन्त्रेषु सारः परमेष्ठिमन्त्रः, अन्यच्च लोकेऽत्र विलापतुल्यम् ॥ ५२ ॥"
ततश्च प्रगुणा प्राह-"आत्मा हि येन सफलीभवेच्च ॥”
AASISAA%25
॥७०॥
Jain Educati
o
n
For Persone & Private Use Only
Weibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100