Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भीपाल परिश्रम ॥१८॥
RCM
Notics
प्रविश्य देवता काचि-दित्थं वाणी जगाद च ॥ २३ ॥ “यदि धन्याऽसि विज्ञाऽसि, जानासि च गुणान्तरं ।।
श्लोकपद | तदैनं कुब्जकाकारं, वृणु वत्से ! नरोत्तमम् ॥ २४ ॥" श्रुत्वेति राजकन्या सा, कुब्जाकारस्य तस्य च । | PI ८सगे श्रीश्रीपालस्य कण्ठे हि, चिक्षेप वरमालिकाम् ॥ २५ ॥ तदृष्ट्वा राजपुत्रास्ते, सर्वे प्रोचुश्च कुब्ज भो!। मुश्च द्रुतमिमां माला, त्वमन्यथा मरिष्यसि ॥ २६ ॥ कन्या त्वियं विमूढाऽस्ति, यतोऽनया नृपत्मजान् ।। त्यक्त्वा हंससमान्कुब्जो, वृतोऽसि त्वं विरूपकः ॥ २७ ॥ कुब्जोऽथाह हसन् यूयं, कुरुध्वं मा रुषं मयि । नाशिकामलवद्युष्मान्, त्यक्त्वेयं वरिता च माम् ॥ २८ ॥ श्रुत्वेति कुपिताः सर्वे, ते कुब्जाद्वरमालिकां । | लातुं ययुस्ततो भीमः, संग्रामोऽभूत्परस्परम् ॥ २९ ॥ तदा तेन खहस्ताश्च, तेषां प्रदर्शितास्ततः । सर्वेऽपि राजपुत्रास्ते, दिशोदिशं पलायिताः॥३०॥ देवैस्तदा कृता कुब्जो-परि कुसुमवृष्टिका। वज्रसेननृपोऽद्राक्षीत्स्वरूपं सकलं च तत् ॥ ३१॥ ततो गत्वा स कुब्जाग्रे, प्राह भोः सन्नर ! त्वया। यथा पराक्रमो युद्धे, समीचीनः प्रदर्शितः ॥ ३२ ॥ ते दर्शय स्वरूपं हि, तथा श्रुत्वेति सोऽकरोत् । रूपं स्वाभाविकं भूप--स्तदृष्ट
॥६ ॥ वाऽभूत्प्रहर्षितः ॥ ३३ ॥ कृत्वा तयोविवाहं स, श्रीपालाय गृहं ददौ । श्रीपालः सह कामिन्या, तया तत्र
C AERICANCES
Jain Educati
o
nal
For Personal & Private Use Only
elibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100