Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भोपाल
चरित्रम्ट
८सगा
॥६६॥
NADASHIECCC
॥ अथाष्टमः सर्गः प्रारभ्यते ॥ ८॥
श्लोकबद्ध श्रीपालोऽथान्यदोद्याने, क्रीडार्थं गतवांस्तदा । तत्रैकं पथिकं दृष्ट्वा, तं प्रति प्राह भोः पथिन् ! ॥१॥ कस्मात्स्थानात्समायात-स्त्वमत्र कुत्र गच्छसि ?। त्वया दृष्टं किमाश्चर्य ?, तदास पथिकोऽवदत् ॥२॥ युग्मम् ॥2
श्रेष्ठिधनावहेनाहं, श्रीकुण्डलपुरापुरे। प्रतिष्ठाने च कस्मैचित्, कार्याय प्रेषितोऽस्मि च ॥३॥मार्गे मयैकमाश्चर्य, | दृष्टं तच्छृणु विद्यते । काञ्चनाख्यपुरे वज्र-सेनराजा पराक्रमी ॥४॥ तस्य कनकमालाख्या, राज्ञी तयोश्चतुः।
सुता । यशोधवलगन्धर्व-वजसिंहयशोधराः ॥५॥ तदुपर्यभवत्पुत्री, त्रिलोकसुन्दरी नृपः । तद्विवाहकृतेऽ-18 | कार्षी-त्स्वयंवरस्य मण्डपम् ॥ ६ ॥ तत्रागता नृपाः सन्ति, नानादेशोद्भवा वरं । सा कन्याऽऽषाढकृष्णस्य, | | द्वितीयायां वरिष्यति ॥ ७॥ सा द्वितीयातिथिश्चास्ति, प्रत्यूषे तत्पुरं पुनः। त्रिशतयोजनं दूर-मस्मात्स्था| नाञ्च विद्यते ॥ ८॥ तच्छ्रुत्वा हर्षितस्तस्मै, तुरङ्गवर्णभूषणं । दत्वा स्वयं कुमारः स्व-गृहं प्रति समागतः। |॥ ९ ॥ निशान्ते काञ्चनद्र), स कृतकुब्जकाकृतिः । गत्वा प्रविशते याव-स्वयंवरस्य मण्डपे ॥ १० ॥ स || | वेत्रधारिणा ताव-निषिऽद्धोथ वितीर्य सः। सुवर्णकङ्कणं तस्मै, प्राविशत्तत्र मण्डपे ॥ ११ ॥ एकस्तम्भस्थ-18
SAHAKURISANGEECRPUSS
Jain Educati
o
nal
For Personal & Private Lise Only
nelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100