SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ भोपाल चरित्रम्ट ८सगा ॥६६॥ NADASHIECCC ॥ अथाष्टमः सर्गः प्रारभ्यते ॥ ८॥ श्लोकबद्ध श्रीपालोऽथान्यदोद्याने, क्रीडार्थं गतवांस्तदा । तत्रैकं पथिकं दृष्ट्वा, तं प्रति प्राह भोः पथिन् ! ॥१॥ कस्मात्स्थानात्समायात-स्त्वमत्र कुत्र गच्छसि ?। त्वया दृष्टं किमाश्चर्य ?, तदास पथिकोऽवदत् ॥२॥ युग्मम् ॥2 श्रेष्ठिधनावहेनाहं, श्रीकुण्डलपुरापुरे। प्रतिष्ठाने च कस्मैचित्, कार्याय प्रेषितोऽस्मि च ॥३॥मार्गे मयैकमाश्चर्य, | दृष्टं तच्छृणु विद्यते । काञ्चनाख्यपुरे वज्र-सेनराजा पराक्रमी ॥४॥ तस्य कनकमालाख्या, राज्ञी तयोश्चतुः। सुता । यशोधवलगन्धर्व-वजसिंहयशोधराः ॥५॥ तदुपर्यभवत्पुत्री, त्रिलोकसुन्दरी नृपः । तद्विवाहकृतेऽ-18 | कार्षी-त्स्वयंवरस्य मण्डपम् ॥ ६ ॥ तत्रागता नृपाः सन्ति, नानादेशोद्भवा वरं । सा कन्याऽऽषाढकृष्णस्य, | | द्वितीयायां वरिष्यति ॥ ७॥ सा द्वितीयातिथिश्चास्ति, प्रत्यूषे तत्पुरं पुनः। त्रिशतयोजनं दूर-मस्मात्स्था| नाञ्च विद्यते ॥ ८॥ तच्छ्रुत्वा हर्षितस्तस्मै, तुरङ्गवर्णभूषणं । दत्वा स्वयं कुमारः स्व-गृहं प्रति समागतः। |॥ ९ ॥ निशान्ते काञ्चनद्र), स कृतकुब्जकाकृतिः । गत्वा प्रविशते याव-स्वयंवरस्य मण्डपे ॥ १० ॥ स || | वेत्रधारिणा ताव-निषिऽद्धोथ वितीर्य सः। सुवर्णकङ्कणं तस्मै, प्राविशत्तत्र मण्डपे ॥ ११ ॥ एकस्तम्भस्थ-18 SAHAKURISANGEECRPUSS Jain Educati o nal For Personal & Private Lise Only nelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy