________________
लोकबद्ध ७सगे।
है तां वीणां, विशुद्धीकृत्य वादिता । तन्नादेन जनाः सर्वे, मुमूर्छः पर्षदि स्थिताः ॥ १०४ ॥ प्रापुर्निद्रां भीपाल चरित्रम् 16 ततः केऽपि, केचिद्भूमावितस्ततः । लुठन्ति वामनेनाथ, केषाश्चिद्ररत्नमुद्रिका ॥ १०५ ॥ कुण्डलानि च
केषाञ्चित्, केषाञ्चित् कटकानि च । मुकुटानि च केषाञ्चित्, केषाश्चिदुत्तरीयकम् ॥ १०६ ॥ गृहीत्वा प्रगुणीचक्रे, सभामध्येऽथ तेऽखिलाः। गतमूर्छा मुदं प्रापु-दृष्ट्वा स्ववस्तुसञ्चयम् ॥१०७॥ त्रिभिर्विशेषकम् ॥
कुमार्यपि तदाश्चर्य, पश्यन्ती तस्य चाक्षिपत् । श्रीपालाख्यकुमारस्य, कण्ठे च वरमालिकाम् ॥ १०८ ॥ १ तदृदृष्ट्वा भूपतिर्हा मे, पुत्र्याऽनया वरो वृतः । वामन इति यावच्च, चिन्तां चकार मानसे ॥ १०९ ॥ | तावद्वामेन सत्यं च, स्वरूपं प्रकटीकृतं । तदा राजादयः सर्वे, सानन्दा अभवन् भृशम् ॥ ११० ॥ ततो राज्ञा मुदा पाणि--ग्रहणं कारितं तयोः । तत्र स गुणसुन्दा , समं तस्थौ सुखेन च ॥ १११ ॥
इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्य शिक्षक श्रीमद्राजमुनिवरविनेय-श्री मल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीपालडुम्बत्वकलङ्काग
मन-विमलेश्वगेप्सितदायिहारप्रापणवामनाकृतिकरण-गुणमञ्जरीपाणिग्रहणव्यावर्णनो नाम सप्तमस्सर्गः।
LOCAL
%
%
-C+
॥६५॥
+
Jain Educati
o nal
For Personal & Private Lise Only
brary.org