SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम ॥६४॥ भाकरन ७ सर्गः CHRISHAD चिन्तितं यदि मे भवेत् । महद्भाग्यं तदाऽयं हि, प्रतिज्ञां मम पूरयेत् ।। ९३ ॥ अन्यः कोऽपि प्रतिज्ञा मे, नास्ति पूरयितुं क्षमः । अन्ये जनाश्च पश्यन्ति, तं वामनं कदाकृतिम् ॥ ९४ ॥ ततो वीणाकलाचार्यः, प्राह भो राजसूनवः ! । यूयं स्व--स्वकलाभ्यास, दर्शयतात्र पर्षदि ॥ १५ ॥ तदा स्व-स्वकलाः सर्वैः, पृथक् पृथक् प्रकाशिताः । किन्तु तेषां कलाभिश्च, कन्यामनो न रञ्जितम् ॥९६॥ कुमार्याऽथ स्ववीणा च, | प्रवादिता ततोऽखिलैः । प्रहषितैजनैः कन्या-वीणाकला प्रशसिता ॥ ९७॥ तदा च वामनो रोष, कृत्वाऽवादीजनोऽखिलः । कुण्डलपुरवास्तव्यो, मूखों विलोक्यतेतराम् ॥ ९८ ॥ कन्यावादितवीणां च, प्रशंसन्ति वृथैव ते । तच्छत्वा राजकन्याऽऽह, वामनं प्रति सन्नर ! ॥९९॥ त्वयाऽपि किं कृतो? वीणा-कलाभ्यासोऽथ सोऽवदत्। मया कृतोऽस्ति तत्सत्कः, सर्वोऽभ्यासः स्वनामवत् ॥१०॥ तच्छुत्वा सार्पयत्स्वीयां, IR वीणां तस्मै ततः स तां । लात्वा प्राह न शुद्धेयं, वीणा शुद्धा न तन्त्रिका ॥ १०१ ।। तुम्बिका | गलिता युक्तो, दण्डो न नारकोलिका । शुद्धा युक्ताऽस्ति नेयं च, ग्राममूर्च्छननादतः ॥ १०२ ॥ तयाऽथ 8 कन्ययाऽचिन्ति, निश्चितं मम भाग्यतः। नरो वीणाकलाऽभ्यासे, निपुणोऽयं समागतः ॥१०३॥ ततो वामेन ॥६४६ Jan Education anal For Personal & Private Use Only Morary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy