Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 73
________________ | पाञ्चाल्याः, पार्श्वे स उपविष्टवान् । पिङ्गलनयनं दीर्घ-दन्तं चर्पटिनाशिकम् ॥ १२ ॥ कृशोदरं प्रलम्बौष्टं, हूँ श्लोकवृद्ध श्रीपाल चरित्रम् 10 कपिलकेशपाशकं । श्यामं मुखे पतल्लालं, महोच्चपृष्ठभागकम् ॥१३॥ जीर्णतनुं कुरूपं कु-लक्षणं कुब्जकं प्रति। ॥६७॥ तत्र स्थिता हसन्तस्ते, प्राहुर्नुपसुता मदात् ॥ १४ ॥ त्रिभिर्विशेषकम् ॥ भोः सुरूपिन् ! किमर्थं त्व-मत्रा-2 | गतोऽथ सोऽवदत् । समागताः स्थ यूयं कि-मर्थमत्राथ तेऽवदन् ॥ १५ ॥ वयं तु राजकन्यां तां, परिणेतुं | समागताः । कुब्जः प्राहाहमप्येव, तदर्थमागतोऽस्मि भोः ! ॥ १६ ॥ तच्छ्रुत्वा राजपुत्रास्ते, हसन्तोऽट| दृशब्दतः । प्राहुरहो ! महारूपी, लावण्यवान वरोऽसि भोः ! ॥ १७ ॥ ततो नूनं च कन्या त्वां, मुक्त्वा 3 नान्यं वरिष्यति । यतः क्वापि सुरूपी त्व-त्समो वरो न लम्यते ॥ १८ ॥ एवं हास्यविनोदं ते, प्रकुर्वन्ति | | तदाऽगमत् । तत्र नृपसुता चारु-वेषा च शिबिकास्थिता ॥ १९ ॥ सा कन्या तु कुमारस्य, दृष्ट्वा रूपं 15 | स्वभाविकं । हर्षिताऽथ तयोश्चित्ते, प्रीतिरभूत्परस्परम् ॥ २० ॥ अथ विज्ञातराजन्य--वृत्तान्ता प्रतिहारिणी। | कुमारश्रेणिपाचे ता-मानीय भूपतेः सुताम् ॥ २१ ॥ सर्वराजकुमाराणां, रूप कुलादिकान् गुणान् । वर्ण-10 | यन्ती क्रमात्सा च, कुब्जपाश्व समाययौ ॥ २२ ॥ युग्मम् ॥ तदा हारप्रभावेण, स्तम्भस्थां शालभञ्जिकां। *SHANKHNA SARKARISHABHABHAS ॥ ७॥ S Jain Educa For Persone & Private Use Only elbrary.org ional

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100