Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
A- M
A
।।५९॥
STAC
श्रीपाल। मत्कुलं प्रकटिष्यति ॥३५॥ सल्लज्जाकारकं नैव, मुखेन कुलवर्णनं । करिष्याम्यथवा पोते, मेऽतोऽधुनाऽऽगते 8. चरित्रम् | स्त्रियो ॥३६॥ ते समानीय ताभ्यां मे, पृच्छनीयं कुलं त्वया । अथ धवलमाकार्य, राज्ञो पृष्टं च भो वणिग् !
॥३७ ॥ कुमारस्यास्य पोते किं, स्त्रीद्वयं विद्यते न वा ? । श्रुत्वेति धवलो नैव, मनागप्युत्तरं ददो ॥३८॥ | युग्मम् ॥ तदा भूपाज्ञया पोते, गत्वा नरा इतस्ततः । तत्स्त्रीद्वयं गवेष्याशु, प्राहुहें प्रमदोत्तमे ! ॥३९॥ राज्ञा | * | कुलादिपृच्छार्थ, स्वजामातुर्युवां निजे । पर्षदि च समाहृते, ततश्च तत्र ते गते ॥४०॥ युग्मम् ॥ तदा राजाऽपि , संस्थाप्य, ते च यवनिकाऽन्तरे । पप्रच्छ हे ! सुतेऽस्त्येष, जामाता मत्सुतापतिः॥४१॥ अस्य कुलादिकं | वाच्यं, श्रुत्वातदऽखिलं वृतं। श्रीपालस्यावदद्विद्या-धरपुत्री च पर्षदि ॥ ४२ ॥ ततोऽयमावयोः स्वामी, वर्त्ततेऽथ निशम्य तत् । हर्षितो भूपतिः प्राह, मेऽस्त्ययं भगिनीसुतः ॥ ४३ ॥ मयाऽस्मै मे सुताऽदायी, यत्तत्तु सर्वथा शुभं । जातमथ नृपस्तेभ्यो, मातङ्गेभ्योऽरुषभृशं ॥ ४४ तानाकार्य नृपोऽवादो-द्रे ! सत्यं 8 कथ्यतामिदं । कूटाचरणमारब्धं, युष्माभिरधमं कथम् ॥४५|| तदा ते कम्पमानाच, प्रोचुर्वितीर्य मुद्रिकां । ॥५९॥ पोतेशधवलेनेद-मस्मत्पाच्चि कारितम् ॥ ४६ ॥ ततो धवलमाकार्या-वादीद्भो दुर्गपालक ! । धवलं च
AAAAHARA
-%AHAR
Jan Educat
delibrary.org
i
For Persone & Private Use Only
onal

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100