Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 63
________________ लोकबर्ट R- है स्त्रादिकं धृत्वा, सकुटुम्बाश्च पर्पदि । राज्ञः प्रदर्शयामासु-नृत्यादिवकलां वराम् ॥१२॥ युग्मम् ॥ ततस्तुष्टो भीपाल चरित्रम् नृपः प्राह, भो मातङ्गाः ! स्ववांछितं। याचध्वं यूयमर्थं तत् , श्रुत्वोचुस्ते च हर्षिताः॥१३॥हे नाथ ! नास्ति है ७सर्गा ॥५७|| चास्माकं, धनादिना प्रयोजनं । अस्ति केवलमस्माकं, मानस्यैव प्रयोजनम् ॥ १४ ॥ राजाऽथ प्राह भो डम्बाः!, के मानमिच्छथाथ तैः । प्रोक्तं हे नप! चास्मभ्यं, युष्मजामातहस्ततः ॥१५॥ ताम्बलं दापयाथाङ्गी-कृत्य नपोऽपि तद्वचः। अदापयच्च ताम्बलं, तेभ्यः कुमारपार्श्वतः॥१६॥ युग्मम् ॥ प्राककर्मवि-18 पाकेन, कुमारस्य तदाऽलगत् । कण्ठे गाढं जरत्येका, रुदन्ती चाह हे सुत! ॥ १७ ॥ कुत्र च प्रगतोऽभू-18 स्त्वं, मिलितो बहुकालतः । हे पुत्र ! प्रथमं देशे, मया त्वं सिंहले श्रुतः ॥ १८ ॥ ततस्त्वं चटितः पोते, ततोऽत्र त्वं समागतः। एया तव वधूलम्ब-मानघुण्यटिका स्थिता ॥ १६॥ त्वद्विरहोद्भवं भार्या-दुःखं । किं न स्मृतं? तव । त्वं तु भाग्यवशाजात-श्चात्र राजसुतापतिः ॥२०॥ परन्त्वस्याः प्रियायास्ते, का च* गतिर्भविष्यति । इतोऽन्या काऽपि मातङ्गो, कुमाराग्रे समेत्य च ॥१॥ हे ! भ्रातर्धातरित्येवं, पूकुर्वन्ती | PIMAn गलेऽलगत् । हे ज्येष्टेति वदन्त्येका-गत्य तस्य करेऽलगत् ॥ २२ ॥ श्वश्रूरस्यास्म्यहं चेति, प्रोक्त्वाऽन्या | CH 64-4 Jain Educ nelibrary.org a For Persons & Private Use Only tional

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100