Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 64
________________ भोपाल ***+ 8 तत्करेऽलगत् । हे भागिनेय ! हे भ्रात-हें ! पौत्र ! पुत्र ! देवर ! ॥ २३ ॥ एवं सम्बन्धिनो भूत्वा, सर्वे श्लोकबद्धं चरित्रम् | डुम्बाः करादिषु । लग्ना रुदन्त्यतोऽकस्मा–कुमारो व्याकुलोऽभवत् ॥ २४ ॥ वृत्तान्तमथ राजवं, दृष्ट्वा- सर्गो १५८॥ नों महानभूत । जामात्राऽनेन डुम्बेन, मम कुलं कलङ्कितम् ॥ २५॥ अत एष प्रहन्तव्यः, शीघ्रमिति | विचिन्त्य च । निमित्तिकं समाकार्य, प्रोक्तमरे निमित्तिक ! ॥ २६ ॥ मातङ्गोऽयमिति प्राग् मे, त्वया कथं | न जल्पितं? । यतोऽनेन च डुम्बेन, मे कुलादि कलङ्कितम् ॥ २७ ॥ स प्राहायं न मातङ्गो, हे राजन् ! | किन्तु विद्यते। मातङ्गपतिरेवाय-मत्रार्थे नास्ति शंसयः ॥ २८ ॥ श्रुत्वेति भूपती रुष्टः, कुमारं च निमि-2 कात्तिकं । द्वयमपि वधार्थ चा-दिष्टवान् सुभटान् प्रति ॥ ३० ॥ अथ मदनमञ्जर्या, विज्ञायैतत्स्वरूपकं । पितुः | पार्श्वे समागत्य, तूर्णं प्रोक्तं च तात हे ! ॥३१॥ किमिदं च त्वया कार्य, क्रियते चाविचारितं । त्वया किं ज्ञायते नास्या-ऽऽचारेणेवोत्तम कुलम् ॥ ३२ ॥ श्रुत्वेति भूपतिः प्राह, हे कुमार ! प्रकाशय । ममाग्रे स्वकुलं|3 तूर्णं, श्रीपालोऽप्यवदत्तदा ॥ ३३ ॥ पूर्व पीत्वा जलं पश्चाद--गृहं पृच्छेदिति त्वया। सत्यीकृतेयमुक्तिर्य-1|॥५८॥ पृच्छसि मेऽधुना कुलम् ॥ ३४ ॥ मत्कुलपृच्छनेच्छाऽस्ति, ते यदि त्वं तदा मृज । खसैन्यं तत्र संग्रामे, | Petecti- CCIDCORRO-* Jain Educa t ional For Persons & Private Use Only helibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100