Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
सर्गक
॥६२॥
पुरुषेण च ॥ ७० ॥ परीक्षासमये कन्या, सैकदा किन्नरीसमा । मया दृष्टाऽस्ति योगः स्या-त्कदाचिद्यु-18 भोपाल चरित्रम् 8/ वयोर्यदि ॥ ७१ ॥ तदा वरं निशम्यैतत् , श्रीपालः सार्थनायकं । सन्तोष्य वस्त्रताम्बूलैः, सन्ध्यायां गृह-
| मागतः ॥७२॥ दृष्टुकामस्तदाश्चर्य, श्रीपालोऽथाभवन्निशि । लोनः श्रीसिद्धचक्रस्य, ध्याने च सिद्धिदायिनः
॥ ७३ ॥ तदा श्रीसिद्धचक्राधि--ठाता सौधर्मवासकः । श्रीविमलेश्वरो देवः, प्रादुर्भूयावदच्च तम् ॥ ७४ ॥ | "इच्छाकृतिव्योमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः । कण्ठस्थितं यत्र भवत्यवश्यं, कुमार ! हारं ।
तमिमं गृहाण ॥७५॥” एवं गुणान प्रोच्य स सिद्धचक्रा-धिष्ठायकः श्रीविमलेशदेवः। कुमारकण्ठे विनि-11 | वेश्य हारं, जगाम धामाद्भुतमात्मधाम ॥ ७६ ॥ एवं श्रीसिद्धचक्रस्य, हारं प्राप्य प्रभावतः । निश्चितः | | सन् कुमारश्च, प्रसुप्तः प्रातरुत्थितः ॥ ७७ ॥ तदा तेन मनोऽकारि, कुण्डलनगरेऽथ सः । तत्र प्राप्तः | | क्षणादेव, तद्धारस्य प्रभावतः ॥ ७८ ॥ तत्र तेन विनोदाथ, रूपं स्वं वामनं कृतं । प्रविष्टः सन् पुरे - त दृष्टो, नागरैः स सकौतुकम् ॥ ७९ ॥ ततो वीणाकरै राज-कुमारैः सह सोऽगमत् । वीणाशास्त्रप्रवीणोपा| ध्यायपार्श्वेऽथ सोऽवदत् ॥ ८॥ मेऽपि वादयितुं वीणां, शिक्षय भो विशारद!। तत् श्रुत्वा राजपुत्रास्ते,
SECONNECCCCCCC
AAAAAAO
॥६२॥
Jain Educa
t ional
For Personat & Private Use Only
nelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100