Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
सर्ग:
RECOMH-%
| लन्ति भयङ्कराः ॥६३॥ कल्पान्तकालवन्मेघो, जलं वर्षति गर्जति। तडिन्मुहुर्मुहरौद्रा, प्रादुर्भवति भीतिदा | मीपाल चरित्रम8/॥६४॥ उच्छलल्लोलकल्लोला-ऽऽकुलीभूतेषु च स्थिताः। लोकाः पोतेषु संक्षुब्धा-श्चक्रुः कोलाहलं महत् ॥६५॥ ॥५३॥ | ते च खस्वेष्टदेवानां, स्मरणं संव्यधुस्तदा। पोतजना विलोक्यैन-मुत्पातं च व्यचिन्तयन् ॥६६॥ निश्चितमद्य
पोतेशः, श्रीपालः सिन्धुपातितः । धवलेन महाघोरं, पापं कृतं च पापिना ॥६७॥ वयं कस्याथ पुण्येन, | गच्छामः? पारमम्बुधेः। चक्रुः प्रकम्पमानास्ते, दानपुण्यानि भूरिशः ॥६८॥ विस्तृततमसा लोकाः, पश्यन्ति | न परस्परं। त्रत्रशब्दं प्रकुर्वन्ति, पोतस्तम्भा मिथो मिथः ॥६९॥ डमडमेति कुर्वन्तं, डमरूं धारयन् करे। | खड्गमन्यत्करे क्षेत्र-पालश्च प्रकटोऽभवत् ॥७०॥ मानभद्रस्ततः पूर्ण-भद्रः कपिलपिङ्गलौ। प्रकटिता इमे वोरा-8 श्चत्वारो हस्तमुद्गराः ॥७१॥ ततः श्रीसिद्धचक्रस्य, कुमुदाञ्जनवामनाः । पुष्पदन्तश्च चत्वारः, प्रतिहाराः समागताः ॥७२॥ ततश्चक्रेश्वरी देवी, चक्रं च बीभ्रती करे। स्वपरिवारसंयुक्ता, सहसा प्रकटाऽभवत् ॥७३॥ प्राह सा क्षेत्रपाल ! त्वं, पूर्व कुबुद्धिदं नरं। तं गृहाण गृहाणाशु, दवरकस्य कर्त्तकम् ॥७४॥ ततस्तं बन्धनैर्बध्वा- | ऽधोमुखमवलम्ब्य च। कूपस्तम्भे च संच्छेद्य, शान्त्यर्थं बलिकं ददौ ॥७५॥ तद् दृष्ट्वा धवलो भीतो, नत्वा
CHERE
Jain Educati
o nal
For Personal & Private Lise Only
nelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100