Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
E%
प्रमदयोस्तयोः। पादेषु प्राह हे सत्यौ !, मां रक्ष्यतां च रक्ष्यताम् ॥७६॥ शरणं युवयोरेव, मेऽस्त्येवं तद्वचांसि च। भोपाल| श्रुत्वा चक्रेश्वरी प्राह, रे ! पापिष्ठाधमाधम ! ॥७७॥ त्वयाऽधुनैतयोः सत्योः, स्वीकृतं शरणं ततः । त्वां च
श्लोकबद्धं
६सगे। चरित्रम्
| मुश्चामि जीवन्तं, प्रोच्यैवं धवलं प्रति ॥७८॥ अवग्वां वल्लभो लक्ष्म्या, परिपूर्णो मिलिष्यति।मासस्याभ्य-15 ॥५४॥
न्तरे वत्से !, खेदं न कुरुतां युवाम् ॥७९॥ युग्मम् ॥ इति चक्रेश्वरीवाचं, श्रुत्वा ते प्रमदे मुदा । विज्ञप्ति | चक्रतुर्देव्यै, हे मातर्दुःखनाशिके ! ॥८०॥ धवलादावयोन स्या-यथा भयं तथा कुरु। तदा तया तयोः कण्ठे,
द्वेऽम्लाने स्थापिते सृजौ ॥८१॥ युग्मम् ॥ वत्से ! चैतत्प्रभावेण, दुष्टोऽयं नैव वां प्रति । दृक्ष्यतीति कथित्वा | सा, परिवारैः समं ययौ ॥८२॥ सिन्धो पोतेषु सर्वत्र, शान्तिश्च विस्तृताऽथ ते। त्रयोऽपि सन्नराः प्राहु-र्धर्मिष्ठा 12 धवलं प्रति ॥८३॥ भो ! दृष्टं तव मित्रस्य, कुबद्धिदायकस्य किं । जातं? ततोऽभिलाषं ये, कुर्वन्त्यन्यधनादिषु ॥४॥ तेषामियं गतिज्ञेया, चैवं तैः शिक्षितोऽपि सः । न मानयत्यथ श्रेष्ठी, चिन्तयत्यन्यदा पुनः ॥८५॥ ध्रुवमद्यापि मे पुण्य-मस्त्यन्यथेदृशं कथं । कष्टं नश्येत्ततो मे स्यात्, श्रीपालस्त्रीधनादिकम् ॥८६॥ तदाऽहं 18
॥५४॥ शक्रतुल्यः स्या, ततः प्रमदयोस्तयोः । वश्यार्थं कोऽप्युपायश्च, विधातव्योऽधुना मया ॥८७॥ सोऽथान्येयुः
1544-0CALCAA-%A4%AM
EOSC
Jain Educa
t ional
For Personal & Private Lise Only
A
nelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100