Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
रक
साई, स्थितः स नृपमन्दिरे । नृपोऽथाऽऽह कुमार ! स्वं, लाहि कश्चित्पुरादिकम् ॥५२॥ समयज्ञस्तदा राज्ञ-2 भोपालस्ताम्बूलदानकर्म सः । ललावितश्च कूटेन, रुदति धवलो भृशम् ॥५३॥ स्वशीर्ष स्फोटयत्युच्चै-रुरस्ताडयते । चरित्रमा ॥५२॥
सच । किं करोमि ? व गच्छामि ?, कस्याग्रे कथयाम्यहम् ? ॥५४॥ अरे जना! मम खामी, श्रीपालः | सागरेऽपतत् । तच्छुत्वाऽखिलपोतेषु, महाकोलाहलोऽभवत् ॥५५॥ श्रीपालस्य स्त्रियो श्रुत्वा, तद्विलापं प्रच-18 | क्रतुः । हा हा रवं प्रकुर्वत्यो, प्रमूर्च्छन्त्यो पुनः पुनः ॥५६॥ हा प्राणनाथ ! हा स्वामिन् !, हा देव ! हा
गुणालय ! । त्वं तु कुत्र गतो मृत्यु-नौं त्वया न कथं कृतम् ? ॥५७॥ विलपन्त्योस्तयोरेवं, सर्वरात्रिर्गता है। | तदा । तयोराश्वासनायागा-तत्र स धवलः कुधिः ॥५८॥ श्रीश्रीपालकृते पूर्व, दुःखं प्रदर्य सोऽवदत् । हे|
सुन्दर्यो ? युवाभ्यां मे, नोल्लंघ्याऽऽज्ञा कदाऽपि च ॥५९॥ ततश्च युवयोः सौख्यं, भावीति तस्य मर्मभित् । वचो निशम्य विज्ञातं, ताभ्यां तीक्षणबुद्धितः॥६०॥ दुष्टेनानेन यसिन्धा-वस्माकं पातितः पतिः। ततस्ताभ्यां दृढीकृत्य, चित्तं त्यक्त्वा च रोदनम् ॥६१॥ शीलरक्षार्थमिष्टस्य, देवस्य स्मरणं कृतं । इतश्चाब्धी समुद्भुतो, 13 महोत्पातो भयङ्करः ॥६२॥ युग्मम् ॥ कल्पान्तकालवद्वातै-रुच्छलति जलं बहुः। महान्तो जलकल्लोला, उच्छ
है| ॥५॥
Jain Educa
t ional
For Personal & Private Use Only
linelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100