Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 56
________________ भोपाल चरित्रम ॥५०॥ ACASSASSAEKAR समुत्पादय विश्वास, श्रीपालमानसे ततः । हर्षितो धवलोऽवादीत्, हे मित्र ! हितचिन्तक ! ॥२८॥ तस्य | व्यापादनोपायं, वं कथयाथ सोऽवदत् । पोतमञ्च्यां त्वया गम्यं, कुमारेण समं निशि ॥२९॥ तदैव च्छे-दैलो श्लोकायुद्ध ६ सनी दयिष्यामि, मञ्च्या दवरकानह। शस्त्रेणाथावयोः सर्व-कार्यसिद्धिर्भविष्यति ॥३०॥ कृत्वैवं गुप्तमन्त्रं स्व-स्थानं । दुष्टो गतः स च । धवलोऽथ समं तेन, बाह्यां प्रीतिं चकार हि ॥३१॥ भद्रकत्वात्कुमारस्य, विश्वासो धवलोपरि। महानभूत् समं तेन, भोजनादि करोति सः ॥३२॥ निश्यन्यदा कुमारं च, धवलो मञ्चिकास्थितः । जगाद | भा! कुमाराद्य, दृश्यतेऽब्धौ च कौतुकम् ॥३३॥ एवं विधं मयाऽऽश्चर्य, दृष्टं रम्यं कदाऽपि न । अद्यापि दृश्यत तच्चेत्, दृष्टुमिच्छा ? त्वमेहि भोः! ॥३४॥ तच्छुरवा तूर्णमागत्य, श्रीपालो मञ्चिकां गतः। धवलस्त्वगमत्पोतमध्ये तूर्णं दुराशयः ॥३५॥ अधोमुखं विधायाथ, श्रीपालोऽब्धी च पश्यति । तावद्धवलमित्रेण, छेदिता मश्चिरज्जुका ॥३६॥ ततः सिन्धौ पतंश्चक्रे, नवपदस्मृति स च । शीघ्रत एव तत्रैको, मकरश्च समागतः ॥३७॥ तस्य पृष्ठे स्थिरीभूय, स कुङ्कणतटेऽगमत् । नवपदस्य नीरोत्ता-रिण्यौषधेः प्रभावतः ॥३८॥ ततो मकरपीठाच्चो-तीर्यागत्य रसातले । वने चम्पकवृक्षाधः, सुष्वाप स सुखेन च ॥३९॥ यदा सोऽजागरत्स्वाग्रे, ॥५०॥ Jain Educa t ional For Personal & Private Use Only K anelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100