SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ भोपाल चरित्रम ॥५०॥ ACASSASSAEKAR समुत्पादय विश्वास, श्रीपालमानसे ततः । हर्षितो धवलोऽवादीत्, हे मित्र ! हितचिन्तक ! ॥२८॥ तस्य | व्यापादनोपायं, वं कथयाथ सोऽवदत् । पोतमञ्च्यां त्वया गम्यं, कुमारेण समं निशि ॥२९॥ तदैव च्छे-दैलो श्लोकायुद्ध ६ सनी दयिष्यामि, मञ्च्या दवरकानह। शस्त्रेणाथावयोः सर्व-कार्यसिद्धिर्भविष्यति ॥३०॥ कृत्वैवं गुप्तमन्त्रं स्व-स्थानं । दुष्टो गतः स च । धवलोऽथ समं तेन, बाह्यां प्रीतिं चकार हि ॥३१॥ भद्रकत्वात्कुमारस्य, विश्वासो धवलोपरि। महानभूत् समं तेन, भोजनादि करोति सः ॥३२॥ निश्यन्यदा कुमारं च, धवलो मञ्चिकास्थितः । जगाद | भा! कुमाराद्य, दृश्यतेऽब्धौ च कौतुकम् ॥३३॥ एवं विधं मयाऽऽश्चर्य, दृष्टं रम्यं कदाऽपि न । अद्यापि दृश्यत तच्चेत्, दृष्टुमिच्छा ? त्वमेहि भोः! ॥३४॥ तच्छुरवा तूर्णमागत्य, श्रीपालो मञ्चिकां गतः। धवलस्त्वगमत्पोतमध्ये तूर्णं दुराशयः ॥३५॥ अधोमुखं विधायाथ, श्रीपालोऽब्धी च पश्यति । तावद्धवलमित्रेण, छेदिता मश्चिरज्जुका ॥३६॥ ततः सिन्धौ पतंश्चक्रे, नवपदस्मृति स च । शीघ्रत एव तत्रैको, मकरश्च समागतः ॥३७॥ तस्य पृष्ठे स्थिरीभूय, स कुङ्कणतटेऽगमत् । नवपदस्य नीरोत्ता-रिण्यौषधेः प्रभावतः ॥३८॥ ततो मकरपीठाच्चो-तीर्यागत्य रसातले । वने चम्पकवृक्षाधः, सुष्वाप स सुखेन च ॥३९॥ यदा सोऽजागरत्स्वाग्रे, ॥५०॥ Jain Educa t ional For Personal & Private Use Only K anelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy