Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
4
श्रीपाल
चरित्रम्
C
॥४९॥
-%
ष्यति । अस्योपरि भविष्यन्ति, चोपाया विफलाश्च ते ॥१६॥ युग्मम् ॥ अद्येतस्याश्च वार्तायाः, कथनेन | मनागपि । लज्जा न ते समुत्पन्ना-ऽतो धिक् त्वां हे जनाधम ! ॥१७॥ अद्य प्रभृति चास्माभिः, सार्द्ध कार्य | त्वया न हि । भाषणमपि ते दृष्टे, मुखे लगत्यघं च नः ॥१८॥ किञ्च ते चालिताः पोता-स्त्वं महाकाल-18 रक्षितः । मरणाद्रक्षितो रत्न-द्वीपे तेन परार्थिना ॥१९॥ अधुनैवोपकारास्त-कृताः किं विस्मृतास्त्वया । अस्मिन् कार्ये कृते नूनं, तवानिष्टं भविष्यति ॥२०॥ यदुक्तं-"अनाचारे मतिर्यस्य, स हन्ति जन्मनोईयं । 81 दुर्गतिः परलोके स्या-ल्लोके चात्र विडम्बना ॥२१॥” अस्मिन् कमीण यः कोऽपि, सहायं कुमतिं च ते। दास्यति तव शत्रुः स, विज्ञतव्यस्त्वया खलु ॥२२॥ हे धवल ! विधेयं न, कदाऽप्यघं त्वयेदृशं । इत्याद्युक्-14 त्वा त्रयस्ते हि, स्वस्थानं सुहृदो गताः ॥२३॥ परन्तु धवलस्यास्य, हितकारि न तद्वचः। जातमथ तृतीयस्तं, कुबुद्धिः सोऽवदत्सखा ॥२४॥ एषामग्रे प्रकाश्था न, गुप्ता वार्ता त्वया सखे! हे धवल! त्रयोऽप्येते, सन्ति शत्रवः ॥२५॥ तदुपरि त्वया मित्र-बुद्धिर्धार्या कदाऽपि नाते हितचिन्तकोऽस्म्येक, एवाहं सुहृदुत्तमः | | ॥२६॥ श्रेष्ठिन् ! कुरु मयोक्तं त्वं, श्रीपालेन सहाधुना। सद्वचनादिना बाह्यां, त्वं प्रीतिं प्रकटीकुरु ॥२७॥
CA94-95
॥४९॥
SainEducadi
For Persona & Private Use Only
Mainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100