Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 57
________________ श्रीपाल चरित्रम् ॥५१॥ Jain Education तदाऽपश्यद्भश्च तैः । प्रोक्तं कुङ्कणदेशेऽत्र, स्थानाख्यमस्ति पुर्वरम् ॥४०॥ वसुपालो नृपस्तत्र, तेनादिष्टा वयं प्रभो ! | भो भटा ! अद्य नीरोक- स्तटस्थमस्ति काननम् ॥४१॥ तत्रानपगतच्छाये, चम्पकाख्यतरोस्तले । भवेद्यश्च नरः सुप्तो, यामे दिनस्य पश्चिमे ||४२ ॥ अश्वोपरि समारोप्या नेतव्यः स नरोत्तमः । अथास्माभिरोऽत्रैवंविधो दृष्टस्त्वमेव च ॥४३॥ युग्मम् ॥ अतोऽस्मद्भूपपार्श्वे त्वं, समागच्छ निशम्य तत् । श्रीपालोऽवं समारुह्य, तैः सुभटैः सहाऽचलत् ॥४४॥ स्थानाभिधे पुरे राज्ञा, प्रवेशितो महोत्सवात् । राजसभास्थिते सिंहा-सने संस्थापितः स च ॥४५॥ ततो नृपोऽवदत्तं भो !, कुमार ! चैकदा मया । पृष्टो नैमित्तिको मेऽस्ति, मदनमञ्जरी सुता ॥४६॥ तस्याश्च को वरो भावी ?, तच्छ्रुत्वा स निमित्तिकः । प्राह हे भूप ! वैशाख शुक्लस्य दशमीदिने ॥४७॥ पश्चिमे प्रहरे सिन्धु-तटे सुप्तो नरो भवेत् । यश्चानपगतच्छाये, चम्पकाख्यतरोस्तले ॥४८॥ स ते कन्यावरो भावी, साऽद्यास्ति दशमी तिथिः । जातं निमित्तिकोक्तं तत्सर्वं सत्यं कुमार हे ! ॥ ४९ ॥ त्रिभिर्विशेषकम् ॥ मेतो मदनमञ्जर्याः सुतायास्त्वं विधेहि च । पाणिग्रहणमाकर्ण्य, तच्च सोऽङ्गीचकार तत् ॥५०॥ भूपेनापि ततः पाणिग्रहणं कारितं तयोः । पुनर्दत्तं कुमाराय भूरिरत्नधनादिकम् ॥५१॥ तत्र स्वभार्यया For Personal & Private Use Only ational श्लोकबद ५ सर्गः ॥५१॥ elibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100