Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 16
________________ श्रीपाल चरित्रम् CRECORGC9494 | ११०१॥ इमां नातो गृहिष्यामि, यादृशी तादृशी सुता।भवत्कुलोद्भवा काचित्, मह्यं देया च कुष्टिने ॥१०२॥ * श्लोकबद्धं तन्निशम्य नृपोऽवादीत्, हे ऊम्बर ! करोम्यहं। किं ? भाग्येऽस्या वरोऽसि त्वं, कर्मवादे त्वमागतः ॥१०३॥ सर्गः मदनसुन्दरी राज्ञा, प्रोक्ता हे पुत्रि! चेत्तव । प्रतिज्ञाऽस्ति च सत्येयं, तर्हि वरोम्बरं वरम् ॥१०४॥ मदनसुन्दरी II श्रुत्वा, पितुर्वचः स्वचेतसि।धैर्य धृत्वा स्वहस्तेन, पस्पशोंम्बरहस्तकम् ॥१०५॥ तद्विलोक्य जनाः सर्वे, चक्रुहाहारवं पुनः। मिथोऽवदंश्च निर्भाग्ये-यं यया कोपितो नृपः॥१०६॥ सोऽथोम्बरः खरारूढः, स्वस्थानेऽगात्तया | समं । तदा मदनसुन्दर्या, अपवादं जगुर्जनाः ॥१०७॥ निन्दन्ति जननी केऽपि, केऽपि निन्दन्ति पाठकं । धर्म निन्दन्ति केचिच्च, पितरं कोऽपि निन्दति ॥१०८॥ विदधुः सुरसुन्दर्याः, प्रशंसां वर्तमानके। यादृशं दृश्यते | लोकै-स्तादृशमेव कथ्यते ॥१०९॥ श्रुत्वा राजा निजाश्लाघां, सहारिदमनेन च। महद्धर्या सुरसुन्दर्याः, पाणिग्रहमकारयत् ॥११०॥ ततश्च सुरसुन्दा , सहारिदमनोऽपि च। राज्ञः शिक्षा समादाय, चचाल स्वपुरीं प्रति ॥१११॥ क्रमाच्छंखपुरी प्राप्तो-ऽरिदमनः स्वयं समं । प्रियया च बहिस्तस्थौ, सर्वेऽन्ये स्वगृहं गताः ॥११॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम क्रियोद्धारक श्रीमन्मोहनमुनीश्वरान्तेसि श्रीमद्राजमुनिवर विनेय श्रीमल्लब्धिमुनि विरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीमद्गौतमस्वामिकृतसिद्धचक्रमहात्म्यवर्णने-मदनसुन्दर्याः कर्मवादादिव्यावर्णनो नाम प्रथमः सर्गः॥ H AR FGC- Jain Educadorational For Personal & Private Use Only D inelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100