Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम्
112011
Jain Education
ब्धा प्रसाधितुं । सा सिद्धाऽथ प्रतुष्टोऽभू-स्वविद्यासिद्धितः स च ॥ ८८ ॥ सोऽथ विद्याधरो हर्षा - कुमारायाग्रहाद्ददौ । जलनिस्तारिणीशस्त्र-निचारिण्यौषधिद्वयम् ॥ ८९ ॥ पुनस्तेनोक्तमेतच्चौ - षधिद्वयं निधाय च । हैमरोप्यादिके यन्त्रे, बनीयात्स्वभुजोपरि ॥१०॥ श्रीपालोऽथ समं तेन, विद्याधरेण चाग्रतः । गच्छन् गिरेरधोभूमौ ददर्श धातुर्वादिनः || ११|| ते हि विद्याधरं प्रोचुः कृत्वाऽस्मत्सुवरां कृपां । सुवर्णरससिद्धेर्य, आम्नायो भवताऽर्पितः ॥९२॥ विधिना तेन चास्माभि-भूरि यत्नः कृतः परं । सुवर्णरससिद्धिर्न, जायतेऽथावदत् स तान् ॥९३॥ नरस्यास्य महाभाग्य- शालिन उत्तमस्य च । उत्तरसाधकत्वेन, रससिद्धिर्भविष्यति ||१४|| सहायेनास्य विद्या-सिद्धिर्जाता निशम्य तत् । ते धातुर्वादिनः कृत्वा, श्रीपालोत्तरसाधकम् ॥ ९५ ॥ साधयितुं समारब्धा, रससिद्धिश्च तत्क्षणात् । सिद्धिं गता ततोऽत्यन्तं, हर्षितैस्तैः प्रजल्पितम् ॥९६॥ हे सन्नर ! प्रसादात्ते, प्रयत्नः सफलोऽभवत्। अस्माकं त्वमतश्चेदं, हेमं सर्वं गृहाण भोः ! ॥९७॥ कुमारः प्राह हे ! धातु-र्वादिनः ! मे विदेशिनः । नास्त्यनेन सुवर्णेन, किमपि च प्रयोजनम् ॥९८॥ ते धातुर्वादिनश्चैकं, हेमखण्डं महाऽऽग्रहात् । गुरुभक्ति तस्य, बबन्धुर्वाञ्च ॥ ९९ ॥ श्रीपालोऽथ क्रमात्प्राप्तो, भृगुकच्छाभिधे पुरे । विक्रीय तत्सुवर्ण स-द्वस्त्रश
ational
For Personal & Private Use Only
श्लोकबद्ध १३ सर्गः
॥२७॥
nelibrary.org

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100