Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
चरित्रम्
| जिनेशस्य, महत्याशातना कृता। येनाऽकार्यमिदं जातं, तत्कपाटपिधानकम् ॥४१॥ एवं स्वहृदये पश्चा-तापं ।
लोकबुद्ध श्रीपाल|* | कृत्वा रुरोद सा । तदा मदनमञ्जूषां, भूपतिः प्राह हे सुते ! ॥४२॥ मा कुरु रुदनं त्वं ना-शातनेयं कृता सो
त्वया। किन्तु कृता मयैवाशा-तना संसारवर्द्धिनी ॥४३॥ यतोऽद्य त्वत्कृतां दृष्ट्वा, जिनाङ्गरचनां वरां। मया 2 ॥४१॥
च शून्यभावेन, वरचिन्ता कृता तव ॥४४॥ ततः प्रकुपिताऽधिष्ठा-तृदेव्यैवमिदं कृतं । ततश्चाद्यान्तरायोऽभू-त्सर्वेषां प्रभुदर्शने ॥४५॥ अथ स भूपतिः पुत्र्या, परिवारैर्निजैः समं । उपवासत्रयं कृत्वा, स्थितस्तत्र शुभाशयः ॥४६॥ तृतीये दिवसे रात्रौ, पश्चिमाहरेऽभवत् । आकाशे देववाणी च, सर्वैः श्रुता हि तद्यथा |॥ ४७ ॥ "नास्ति दोषोऽत्र कन्याया, नरेन्द्रस्यापि नास्ति च । कपाटो मुद्रितो येन, कारणं तनिशम्यताम् | ॥४८॥” इत्याकाशोद्भवां देव-वाणीं श्रुत्वाऽभवन् भृशं । नृपमदनमञ्जूषा-दयो लोकाश्च हर्षिताः ॥४९॥ | किं वदिष्यति ? देव्यग्रे, लोकेषु चिन्तयत्तिति । देववाणी पुनर्जाता-ऽऽकाशे श्रुताऽखिलैर्यथा ॥५०॥ "दृष्टेऽपि | यस्मिन् जिनमन्दिरस्य, कपाटयुग्मं च समुद्घटेत । स एव भर्ता नृपकन्यकाया, जानीत लोकाः ! किल देववाण्या ॥५१॥” इति श्रुत्वा पुनर्लोक-श्चिन्तयामास हर्षितः। कस्येयं वाक् ? कदैवं च, भावीतो वाण्य
CHRISES
SAHARASHTRA
॥४
॥
Jain Educati
o nal
For Personal & Private Lise Only
elibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100