Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भोपाल चरित्रम
॥४
२॥
-
-..
.
.
...
....
.
R-ACCIRCLE
ऽभवत्पुनः ॥ ५२ ॥ "चेट्यहमादिदेवस्य, चक्रेश्वर्यस्मि देवता । मासस्याभ्यन्तरे चास्या, आनयिष्याम्यहं है
लोकबद्ध वरम् ॥५३॥” प्रभातेऽथ समुत्थाय, भूपतिः परिवारयुक्। प्रहर्षितश्च सम्प्राप्तः, स्वावासं सुमहोत्सवात् ॥५४॥ तत्र जिनार्चनं कृत्वा, सर्वेश्च पारणं कृतं । देवसम्बन्धिनीवालें-ऽयं विस्तृताऽखिले पुरे ॥५५॥ सप्रमोदास्ततो लोका-स्तच्चैत्ये यान्ति नित्यशः । परन्तु तत्कपाटो द्वौ, केनाप्युद्घाटितो न च ॥५६॥ चिन्तयन्ति जनाः सर्वे, यः कोऽप्युद्घाटयिष्यति । कपाटो भाग्यशाल्येव, विज्ञेयः स नरोत्तमः ॥५७॥ ऊनो दिनद्वयेनास्ति, मासोऽधुना तथाऽपि च । तथैव जातमेवास्ति, महदाश्चर्यकारकम् ॥५८॥ एवमुक्त्वा पुनः प्राह, जिनदासो नरोत्तम !। त्वं तु द्वीपान्तरादद्य, समागतोऽसि भाग्यतः ॥५९॥ यदि चेत्तव हस्तेन, कार्यमिदं भवेत्तदा। सत्या चक्रेश्वरीदेवी-प्रोक्ता वाणी भवेदियम् ॥६०॥ निशम्य जिनदासोक्तां, वाणीमारुह्य घोटके । श्रीपालो धवलश्रेष्ठि-पार्श्वे गत्वा जगाद तम् ॥६१॥ हे श्रेष्ठिन् ! जैनचैत्ये श्री-प्रभुदर्शनाय चल्यतां। तदा स प्राह | मे प्रीति-र्व्यापारकरणेऽस्ति च ॥६२॥ लभ्यते भोजनायापि, सम्यग्नावसरस्ततः । निरुद्यमाश्च यूयं हि, IP गच्छत जिनमन्दिरे ॥६३॥ तच्छ्रुत्वा जिनदासेन, परिवारौनैर्जः समं । श्रीपालः प्राचलद्रत्न-सञ्चयानगरी |2| ॥४॥
NAGARCACANCHICAGA
Jain Educ
a
tional
For Personal & Private Lise Only
Kinelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100