Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
लोकबुद्ध ५ सर्गः
|पूजां जिनालये चेतः, कोहपालः समागतः ॥१००॥ स तं नत्वाऽऽह भो ! राजन् !, पोतागतेन पापिना । भोपाल बामा नरेणैकेन ते चाज्ञा--करभङ्गः कृतोऽस्ति च ॥१०१॥ बध्वा तं बन्धनैरत्रा-ऽऽनीतवानस्मि तं प्रति । भवदीयो ॥४६॥
| यथाऽऽदेशो, भवेत्तथा करोम्यहं ॥१०२ तच्छुत्वाऽऽह नृपो यद्या-ज्ञाभङ्गस्तेन मे कृतः। स्यात्तदा तस्य दातव्यः, प्राणापहारदण्डकः ॥१०३॥ तदोक्तं दुर्गपालेन, हे राजन् ! भवतां वचः । प्रमाणमस्तु तच्छुत्वा, श्रीपालः प्राह हे नृप ! ॥ १०४ ॥ चैत्यस्थितैनरैः प्राणा-पहाराज्ञा कदाऽपि न । देया तदा नृपोऽवक् ते, वचः सत्यं कुमार हे! ॥१०५॥ ततो राज्ञा खपाचे स, नरो विमुक्तबन्धनः।कोट्टपालात्समानीतो-ऽथ श्रीपालोऽवदन्नपम् ते ॥१०६॥ एष तु धवलश्रेष्ठी, मम पितसमोऽस्ति च । अस्य सार्थेऽहमप्यत्र, समागतोऽस्मि हे नप! ॥१०॥ ततो युक्तं विधातुं सन्मानं युष्माभिरस्य च । ततो राज्ञाऽपि वस्त्राद्यैः, स च सन्मानितो भृशम् ॥१०८॥ कुमारोऽथाह हे श्रेष्ठिन् !, राजकरार्पणे कुरु । मा लोभं त्वं करं दत्वा, निर्भयः स्वाश्रयं व्रज ॥१०९॥ तथेत्युक्त्वा गतः सोऽथ, श्रेष्ठी गन्तुं मनोऽकरोत् । स्वदेशं प्रति पोतेषु, भृत्वा क्रयाणकानि च ॥११०॥ तदा व्यापारिणैकेना-गत्य प्रोक्तं कुमार हे !। धवलाद्यखिला लोकाः, स्वदेशं प्रति यान्ति च ॥१११॥ युष्माभिर
MEREKARKICKASA
॥४॥
X
Jain Educ
a
tional
For Personal & Private Use Only
Sinelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100