SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चरित्रम् | जिनेशस्य, महत्याशातना कृता। येनाऽकार्यमिदं जातं, तत्कपाटपिधानकम् ॥४१॥ एवं स्वहृदये पश्चा-तापं । लोकबुद्ध श्रीपाल|* | कृत्वा रुरोद सा । तदा मदनमञ्जूषां, भूपतिः प्राह हे सुते ! ॥४२॥ मा कुरु रुदनं त्वं ना-शातनेयं कृता सो त्वया। किन्तु कृता मयैवाशा-तना संसारवर्द्धिनी ॥४३॥ यतोऽद्य त्वत्कृतां दृष्ट्वा, जिनाङ्गरचनां वरां। मया 2 ॥४१॥ च शून्यभावेन, वरचिन्ता कृता तव ॥४४॥ ततः प्रकुपिताऽधिष्ठा-तृदेव्यैवमिदं कृतं । ततश्चाद्यान्तरायोऽभू-त्सर्वेषां प्रभुदर्शने ॥४५॥ अथ स भूपतिः पुत्र्या, परिवारैर्निजैः समं । उपवासत्रयं कृत्वा, स्थितस्तत्र शुभाशयः ॥४६॥ तृतीये दिवसे रात्रौ, पश्चिमाहरेऽभवत् । आकाशे देववाणी च, सर्वैः श्रुता हि तद्यथा |॥ ४७ ॥ "नास्ति दोषोऽत्र कन्याया, नरेन्द्रस्यापि नास्ति च । कपाटो मुद्रितो येन, कारणं तनिशम्यताम् | ॥४८॥” इत्याकाशोद्भवां देव-वाणीं श्रुत्वाऽभवन् भृशं । नृपमदनमञ्जूषा-दयो लोकाश्च हर्षिताः ॥४९॥ | किं वदिष्यति ? देव्यग्रे, लोकेषु चिन्तयत्तिति । देववाणी पुनर्जाता-ऽऽकाशे श्रुताऽखिलैर्यथा ॥५०॥ "दृष्टेऽपि | यस्मिन् जिनमन्दिरस्य, कपाटयुग्मं च समुद्घटेत । स एव भर्ता नृपकन्यकाया, जानीत लोकाः ! किल देववाण्या ॥५१॥” इति श्रुत्वा पुनर्लोक-श्चिन्तयामास हर्षितः। कस्येयं वाक् ? कदैवं च, भावीतो वाण्य CHRISES SAHARASHTRA ॥४ ॥ Jain Educati o nal For Personal & Private Lise Only elibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy