Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल
॥२५॥
PLEARSHASHA
कुमारः प्राह हेमातः !, त्वत्प्रोक्तं कारणं न हि । चिन्तात्वे मम किन्त्वस्ति, कारणमन्यदेव हि ॥६४॥ जननी है।
श्लोकबद्ध प्राह हे वत्स!, तर्हि तत्कारणं वद।त्वं यथा मे मनस्तापो, दूरीभवति शीघ्रतः ॥६५॥ कुमारः प्राह हे ! मात-1| सर्गः रत्र मां वाभिधानतः । पितुर्नाम्नाऽथवा मातु-र्नाम्ना जानाति कोऽपि न ॥६६॥ किन्तु श्वशुरनाम्नैव, मां | जानाति जनोऽखिलः । अतो मे मानसे चास्ति, महद्दुःखं तदुद्भवम् ॥६७॥ हेतुना तेन हे मातः!, स्थास्यामि नाऽत्र कर्हिचित् । माताऽऽह सन्ति सत्यानि, ते वचनानि हे सुत ! ॥६८॥ इतः श्वशुरसेनां त्वं, लात्वा त्व
पितृराज्यकं । लाह्यथाह कुमारश्च, एतद्युक्तं न भाति मे ॥६९॥ यतो लोकेऽपवादो मे, तथा करणतस्ततः । + विदेशं प्रति गत्वाऽहं, निजभुजाबलेन च ॥७०॥ मेलयित्वा धनं सैन्यं, लास्यामि पितृराज्यकं । अतो या-14 . स्याम्यहं मातः!, परदेशमितोऽधुना ॥७१॥ युग्मम् ॥ ततो मे तूर्णमेवाज्ञां, देहि प्राह प्रसूस्तदा। विदेशगमनं नृणां-दुष्करं स तदाऽवदत् ॥ ७२ ॥ कातराणां नराणां हि, दुष्करं तद्विभाति च । मादृशाणां नराणां तु |
सत्ववतां न दुष्करम् ॥७३॥ ततो माताऽऽह ते सार्द्ध-मागमिष्यामि हे सुत! अहं मदनसुन्दर्या, सार्द्ध ततः ॥२५॥ | सुतोऽवदत् ॥७॥ विदेशगमने स्त्रीणां, सार्थोऽर्थविघ्नकारकः । सर्वदा स्यात्ततो मात-युष्माभिः स्थेयमत्र च
AAKARAGRASHRSS
Jain Educati
o
nal
For Personal & Private Lise Only
h
elibrary.org

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100