Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 29
________________ गतेयं मत, कुपुत्री कुष्टिनं वरं। त्यक्त्वाऽन्यं कमपि प्रौढं, चकार नूतनं पतिम् ॥४०॥ युग्मम् ॥अतोधिग् मां श्रीपाल चरित्रम् मयाऽकारि, चायुक्तं प्रथमं ततः। अनयाऽपि कृतं पश्चा-दयुक्तं मम कन्यया ॥४१॥ कलङ्को मत्कुले दत्तो-ऽन श्लोकपर्ट ३ सगर ॥२३॥ येत्युद्वेगसंयुतः। प्रजापालस्तदैवाव-सरज्ञात्पुन्यपालतः ॥४२॥ श्रुत्वा मदनसुन्दा , वृत्तान्तं हर्षितस्ततः। स | 3 है समं पुन्यपालेन, मदनाया गृहं गतः ॥४३॥ युग्मम् ॥ समं मदनसुन्दर्या, श्रीपालोऽपि विलोक्य च। आया*न्तं भूपमुत्थाया-ऽनमद्विनयपूर्वकम् ॥४४ तद् दृष्ट्वा भूमिपालोऽप्य-ऽवादीद्धन्यासि हे सुते!। त्वमेव कृत पुन्याऽसि, सर्वं सत्यं त्वया कृतम् ॥४५॥ इत्यादि वसुताश्लाघां, चकाराऽथ जनैरपि। तस्याः श्लाघा कृता.12 |ऽतीव, पुनरपि नृपोऽवदत् ॥४६॥ समुद्धृतं कुलं कन्ये! मम त्वया तव प्रसूः। जाता समुज्ज्वला जैन-ध-15 मोऽपि द्योतितस्त्वया ॥४७॥ दत्तं दुःखं मया तुभ्यं, तत्त्वं क्षमस्व मेऽखिलं । अपराधं ततस्तातं, प्राह मद-15 ६ नसुन्दरी ॥ ४८ ॥ यूयं सम्प्रति हे तात!, मा खेदं कुरु मानसे । यतः कर्मगतिर्भूमि-तले दृश्यत ईदृशी | ॥४९॥ स्वकृतकर्मणश्चेदं, ज्ञात्वा फलं करोम्यहं । शोचं न प्राग्भवे कर्म-कृतं जीवेन यादृशम् ॥५०॥ ताह-11 | शमेव भुक्ते स, फलं ततश्च जन्तुना । कर्ता हर्ताऽहमित्यादि, गर्वः कार्यः कदाऽपि न ॥ ५१ ॥ प्राधान्यं + + Jain Educational For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100